SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [११०], भाष्यं [-] (४०) श्यक- ॥ ७८॥ MCIA प्रत सुत्रांक विधकर्मसंचयापचयाय चरण चारित्रं, सर्वसावद्ययोगनिवृत्तिरूपा क्रियेत्यर्थः, तस्य लाभश्चारित्रलाभस्तं न तु लभन्ते, हारिभद्रीतुशब्दादेशैकदेशविरतिं तु लभन्त एवेति गाथार्थः॥ ११०॥ इदानीममुमेवार्थमुपसंहरनाह यवृत्तिः मूलगुणाणं लभं न लहइ मूलगुणघाइणं उदए । उदए संजलणाणं न लहइ चरणं अहक्खायं ॥१११॥ विभागः१ व्याख्या-मूलभूता गुणा मूलगुणा उत्तरगुणाधारा इत्यर्थः, ते च सम्यक्त्वमहानताणुव्रतरूपाः तेषां मूलगुणानां लाभ 'न लभते' न प्राप्नोति, कदेति आह-मूलगुणान् घातयितुं शीलं येषां ते मूलगुणघातिनः तेषां मूलगुणघातिना-अन-12 न्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये, तथा ईषद् ज्वलनात् संज्वलनाः सपदि परीषहादिसंघातज्वलनाद्वा संज्वलनाः क्रोधादय एव चत्वारः कषायाः तेषां संज्वलनानामुदये न लभते चारश्चरणं, भावे ल्युट्प्रत्ययः, लब्धं वा त्यजति, किं सर्वम् ।-नेत्याह-यथैवाख्यातं यथाख्यातं इति अकषाय, सकपायं तु लभते एवेति ॥१११॥ न च यथाख्यातचारित्रमात्रोपघातिन एव संज्वलनाः, किंतु शेषचारित्रदेशोपघातिनोऽपि, तदुदये शेषचारित्रदेशातिचारसिद्धेः, तथा चाहसव्वेविअ अइयारा संजलणाणं तु उद्यओटुंति । मूलच्छिज्जं पुण होइ बारसण्हं कसायाण ॥११२ ॥ व्याख्या-'सर्वे' आलोचनादिच्छेदपर्यन्तप्रायश्चित्तशोध्या, अपिशब्दात कियन्तोऽपिच, अतिचरणाम्यतिचाराः X ॥७८॥ चारित्रस्खलनाविशेषाः, संज्वलनानामेवोदयतो भवन्ति, तुशब्दस्य एवकारार्थत्वात् द्वादशानां पुनः कषायाणां उदयतः, किम् ?-मूलच्छेद्यं भवति, एवं पदयोगः कर्त्तव्यः, 'मूलेन' अष्टमप्रायश्चित्तेन 'छिद्यते' विदार्यते यद्दोपजातं तन्मूलच्छेद्यं, दीप अनुक्रम T Sirajaniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 159~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy