SearchBrowseAboutContactDonate
Page Preview
Page 1598
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति: [१५४२] भाष्यं [२३६...], (४०) प्रत सूत्रांक [सू.] PSACROSORRECK + तरुणो बलवं तरुणो अ सुब्बलो धेरओ बलसमिद्धो। धेरो अबलो चउसुवि भंगेसु जहायलं ठाई ॥१५४२॥ तरुणो बलवान् १ तरुणश्च दुर्बलः २ स्थविरो बलसमृद्धः ३ स्थविरो दुर्बलः ४ चतुर्वपि भङ्गकेषु यथावलं तिष्ठति चलानुरूपमित्यर्थः, न त्वभिमानतः, कथमनेनापि वृद्धेन तुल्य इत्यवलवतापि स्थातव्यम्, उत्तरत्रासमाधानग्लानादावधिकरणसम्भवादिति गाथार्थः ॥ १५४२ ॥ गतं सप्रसङ्गमशठद्वारं, साम्प्रतं शठद्वारावसरस्तत्रेय गाथा पथलायइ पडिपुच्छइ कंटययवियारपासवणधम्मे । नियडी गेलनं वा करेइ कूडं हवइ एयं ॥१५४३ ॥ M कायोत्सर्गकरणबेलायां मायया प्रचलयति--निद्रां गच्छति, प्रतिपृच्छति सूत्रमर्थ वा, कण्टकं अपनयति, 'वियार'त्ति पुरीपोत्सर्गाय गच्छति, 'पासवणे'त्ति कायिका व्युत्सृजति, 'धम्मे'त्ति धर्म कथयति, "निकृत्या' मायया ग्लानत्वं वा करोति कूटं भवत्येतद्-अनुष्ठानमिति गाथार्थः ॥ १५४३ ॥ गतं शठद्वारम्, अधुना विधिद्वारमाख्यायते, तत्रेयं गाथापुवं ठंति य गुरुणो गुरुणा उस्सारियंमि पारेति । ठायंति सविसेसं तरुणा उ अनूणविरिया उ ॥ १५४४ ॥ |चवरंगुल मुहपत्ती उज्जए डब्बहत्य रयहरणं । बोसट्टचत्तदेहो काउस्सग्गं करिज्जाहि ॥ १५४५ ॥ घोग लयाइ खंभेकुड़े माले असवरि वह नियले ।लंबुसर थण उद्धी संजय खलि[णे य वायसकविट्टे ॥१५४६ सीमुकंपिय सई अंगुलिभमुहा य वारुणी पहा । नाहीकरयलकुप्पर उस्सारिय पारियंमि थुई ।। १५४७ ॥ दीप अनुक्रम [६२] P aintary on मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1597~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy