SearchBrowseAboutContactDonate
Page Preview
Page 1595
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति : [१५३८] भाष्यं [२३४], प्रक्षेप [१] (४०) दीया प्रत सूत्रांक [सू.] आवश्यक- गोवरचरियाए सुयखंधपरियट्टणे अह चेव, केसिंचि परियट्टणे पंचवीस, तथा चाह-'सुयखंधपरियट्टणं मंगलस्थं (उज्जोय कायोत्सहारिभ- काउस्सग्ग काऊण कीरइत्ति गाथार्थः॥१५३४ ॥ अत्राह चोदकः-'जुज्जइ अकालपढियाइ' गाथा, युज्यते-संगच्छते घटतेगाध्य. अकालपठितादिषु कारणेषु सत्सु अकालपठितमादिशब्दात् काले न पठितमित्यादि, दुष्टु च प्रतीच्छितादि-दुष्टविधिना काले तिमिया -ASETITIअनियत | कायोत्स० ७९ प्र तीपिछतं आदिशब्दात् श्रुतहीलनादिपरिग्रहः, 'समणुण्णसमुद्देसे'त्ति समनुज्ञासमुद्देशयोः, समनुज्ञायां च समुदेशे च कायो-2|| दत्सर्गस्य करणं युज्यत एवेति योगः, अतिचारसम्भवादिति गाथार्थः॥१५३५ ॥ यत् पुनरुद्दिश्यमानाः श्रुतमनतिकान्ता अपि निविषयत्वादपराधमप्राप्ता अपि 'कुणह जस्सग्गति कुरुत कायोत्सर्ग एपः अकृतोऽपि दोषः कायोत्सर्गशोध्यः परिगृह्यते । किं मुधा भदन्त !, न चेत् परिगृह्य(ते) न कर्त्तव्यः तयुदेशकायोत्सर्ग इति गाथाभिप्रायः॥१५३६ ॥ अत्राहाचार्यः-'पावुग्धाई कीरई गाहा निगदसिद्धा ॥१५३७॥ सुमिणदसणे राउ'त्ति द्वारं व्याख्यानयन्नाह-'पाणवहमुसावाए' गाहा, सुमिणमि पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव आसेविए समाणे सयमेगं तु अणूणं उस्सासाणं भविजाहि, मेहुणे दिडिविपरियासियाए सयं इत्थीविप्परियासयाए अट्ठसयति ॥ उक्तं च-"दिहीविपरियासे सय मेहुन्नंमि थीविपरियासे । ववहारेणह-13 सयं अणभिरसंगरस साहुस्स ॥१॥"गाथार्थः॥१५३८॥णावाणतिसंतार'त्ति द्वारत्रयं व्याचिख्यासुराह-'नावाए उत्तरि ॥७९६॥ बहगाई गाहा, गाथेयमन्यकर्तृकी सोपयोगा च निगदसिद्धा, इदानीमुच्छ्रासमानप्रतिपादनायाह गोचरचर्यायां धुतस्वग्धपरावर्तनेच, पाकित परावर्तने पञ्चविंशतिः, श्रुतस्कम्पपरानं मनलार्य कायोत्सर्ग कृत्वा कियते । २ स्वमे प्राणवधमृषाबादावनमधुनपरिग्रहेष्वासे वितेषु सत्सु शतमेकमनूनमुच्यासानां भवेत, मधुने दृष्टिविषयांसे शातं खीविपर्यासेजपातमिति. दीप अनुक्रम [६२] P orary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1594 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy