SearchBrowseAboutContactDonate
Page Preview
Page 1563
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [], मूलं [सू.] / [गाथा-], नियुक्ति : [१४९७] भाष्यं [२३१...], (४०) प्रक्षेप [१-२] द्रीया प्रत सूत्रांक [सू.] आवश्यक- सन् निरेजकायो-निष्पकम्पदेह इति भावना, निरुद्धवाक्पसरः-मौनव्यवस्थितः सन् जानीते सुखमेकमना-एकाग्रचित्त, ४५कायोत्सहारिभ- हसन कोऽसौ ?-मुनिः-साधुः, किं ?-दैवसिकातिचारं आदिशब्दादात्रिकग्रह इति गाथार्थः । ततः किमित्याह-यस्मात् गांध्य कारणात् सम्यग-अशठभावेन गुरुजनप्रकाशनेन-गुरुजननिवेदनेनेति हृदयं, तुशब्दात् तदादिअष्टप्रायश्चित्तकरणेन चः। कायोत्सर्ग प्रयोजनं शोधयत्यात्मानमसी, अतिचारमलिनं क्षालयतीत्यर्थः, तच्चातिचारपरिज्ञानमविकलं कायोत्सर्गव्यवस्थितस्य भवत्यतः कायो-131 ॥७८०॥ दिसर्गस्थानं कार्यमिति, किंच-यस्माजिनभगवद्भिरय कायोत्सर्गो भणित-उक्तः, तस्मात् कायोत्सर्गस्थानं कार्यमिति गाथार्थः ॥१-२॥ यतश्चैवमतः 'काउस्सर्ग मुक्खपहदेसिय'ति मोक्षपन्थास्तीर्थकर एष भण्यते तत्प्रदर्शकत्वात्। कारणे कार्योपचारात् , तेन मोक्षपथेन देशितः-उपदिष्टः मोक्षपथदेशितस्तं, 'जाणिऊण ति दिवसाद्यतिचारपरिज्ञानो-| पायतया विज्ञाय ततो धीराः-साधवः, दिवसातिचारज्ञानार्थमित्युपलक्षणं रायतिचारज्ञानार्थमपि, 'ठायति उस्सग्गं'ति तिष्ठन्ति कायोत्सर्गमित्यर्थः, ततश्च कायोत्सर्गस्थानं कार्यमेव, सप्रयोजनत्वात् , तथाविधवैयावृत्यवदिति गाथार्थः ॥१४९७॥ साम्प्रतं यदुक्तं 'दिवसातिचारज्ञानार्थ मिति, तत्रौघतो विषयद्वारेण तमतिचारमुपदर्शयन्नाह सयणासणण्णपाणे चेइय जइ सेन्ज काय उच्चारे । समितीभावणगुत्ती वितहायरणमि अइयारो॥१४९८ ॥ व्याख्या-शयनीयवितथाचरणे सत्यतिचारः, एतदुक्तं भवति-संस्तारकादेरविधिना ग्रहणादौ अतिचार इति, आसण'त्ति साता ॥७८०॥ आसनवितथाचरणे सत्यतिचारः पीठकादेरविधिना ग्रहणादतिचार इति भावना, 'अण्णपाण'त्ति अन्नपानवितथाचरणे सत्यतिचारः अन्नपानस्याविधिना ग्रहणादावतिचार इत्यर्थः, 'चेतियत्ति चैत्यवितथाचरणे सत्यतिचारः, चैत्यविषयं दीप अनुक्रम [३९] JABER Al- ionary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | शयन, आसन आदीनाम् अतिचाराणां वर्णनं ~ 1562 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy