SearchBrowseAboutContactDonate
Page Preview
Page 1561
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति: [१४९६...] भाष्यं [२३१...], (४०) आवश्यक हारिभद्रीया न्यत्रोच्छु प्रत सूत्रांक ॥७७९|| [सू.] मित्यर्थः तस्याः करणं तेन हेतुभूतेन, विशुद्धिकरणं च विशल्यकरणद्वारेण भवत्यत आह-'विसल्लीकरणेणं' विगतानिकायोत्सशल्यानि-मायादीनि यस्यासी विशल्यस्तस्य करणं विशल्यकरणं तेन हेतुभूतेन, 'पावाणं कम्माणं णिग्घायणवाए ठामि गोध्य० अकाउस्सग्गं' पापानां संसारनिबन्धनानां कर्मणां-ज्ञानावरणीयादीनां निर्घातार्थ-निर्घातननिमित्तं ब्यापत्तिनिमित्तमित्यर्थः, नामतामल किं ?-तिष्ठामि कायोत्सर्ग' कायस्योत्सर्ग:-कायपरित्याग इत्यर्थः तं, एतदुक्तं भवति-अनेकार्थत्वाद् धातूनां तिष्ठामीति सित. करोमि कायोत्सर्ग, व्यापारवतः कायस्य परित्यागमिति भावना, किं सर्वथा नेत्याह-'अन्नत्थूससिएणं'ति अन्यत्रोच्छ|सितेन, उच्छुसितं मुक्ता योऽन्यो व्यापारस्तेन ब्यापारवत इत्यर्थः, एवं सर्वत्र भावनीयं, तत्रोष प्रबलं वाश्वसितमुच्छृसितं तेन,'नीससिएण'ति अधःश्वसितं निःश्वसितं तेन निःश्वसितेन, 'खासिएण'ति कासितं प्रतीतं, 'छीएणं'ति क्षुतं प्रतीतमेव तेनैतदपि, 'जभाइएणति जृम्भितेन, विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितमुच्यते, उद्दएण'ति उद्गारितं प्रतीतं, वायनिसग्गेणति अपानेन पवननिर्गमो वातनिसर्गो भण्यते तेन, भमलीए'त्तिभ्रमल्या,इयमाकस्मिकी शरीरभ्रमिलक्षणा प्रतीतैव पित्तसंमूर्छया' पित्तमूर्च्छयाऽपि, पित्तप्राबल्यात् मनाग मूर्छा भवति, 'सुहुमेहिं अंगसंचालेहि सूक्ष्मैरङ्गसञ्चारैर्लक्ष्यालक्ष्यैात्रविचलनप्रकारै रोमोद्गमादिभिः, 'सुहुमेहिं खेलसंचालेहि सूक्ष्मः खेलसञ्चारैर्यस्मात् सयोगिवीर्यसद्व्यतया ते खस्यन्तर्भवन्ति 'सुहुमेहिं दिहिसंचालेहि' सूक्ष्मदृष्टिसञ्चारैः-निमेषादिभिः, 'एषमाइपहिं आगारेहिं अभग्गो अविराहिओ होज मे काउस्सग्गों ७७९॥ एवमादिभिरित्यादिशब्दं वक्ष्यामः, आक्रियन्त इत्याकारा आगृह्यन्त इति भावना, सर्वथा कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकारैर्विद्यमानैरपि न भग्नोऽभग्नः, भग्नः सर्वथा नाशितः, न विराधितोऽविराधितो, बिराधितो देशभग्नोऽभिधीयते, भवेत्। दीप अनुक्रम [३९]] 0-940-54295 9 JAMERatop Janmiarary on मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1560~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy