SearchBrowseAboutContactDonate
Page Preview
Page 1559
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति: [१४९६] भाष्यं [२३१...], (४०) प्रत सूत्रांक व्याख्या [सू.] दीप अनुक्रम [३७] आवश्यक- अन्नान्तरे अध्ययनशब्दार्थो निरूपणीयः, सचान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं कायोत्सहारिभ सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादिप्रपश्चो वक्तव्यः यावत् तच्चेदं | ध्य० इद्रीया सूत्र-करेमि भंते ! सामाइयमित्यादि यावत् अप्पाणं वोसिरामि' अस्य संहितादिलक्षणा व्याख्या यथा सामायिकाध्ययने च्छामिठाइ ७७८॥ तथा मन्तब्या पुनरभिधाने च प्रयोजनं वक्ष्यामः, इदमपरं सूत्रbइच्छामि ठाइर्ड काउस्सग्गं जो मे देवसिओ अइआरो कओ काइओ वाइओ माणसिओ उस्मुत्तो| उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुन्विचिंतिओ अणायारो अणिच्छिअव्वो असमणपाउग्गो नाणे दसणे चरिते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हं महब्वयाणं छहं जीवनिकायाणं सत्तण्ह पिंडेसणाणं अहं पवयणमाऊणं नवहं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडि द विराहिअं तस्स मिच्छामि दुक्कडं ॥ (सूत्रम् ) IPI अस्य व्याख्या-तलक्षणं चेदं-संहितेत्यादि, तत्र इच्छामि स्थातुं कायोत्सर्ग यो मे दैवसिकोऽतिचारः कृत इत्यादि संहिता, पदानि तु इच्छामि स्थातुं कायोत्सर्ग मया दैवसिकोऽतिचारः कृत इत्यादीनि, पदार्थस्तु 'इषु इच्छाया मित्यस्योत्तमपुरुषस्यैकवचनान्तस्य 'इपुगमिष्यमा छ' इति (पा०७-३-७७) छत्वे इच्छामि भवति, इच्छामि-अभिलपामि स्थातुमिति ॥७७८॥ ठा गतिनिवृत्ती' इत्यस्य तुम्प्रत्ययान्तस्य स्थातुमिति भवति, कायोत्सर्गमिति 'चि चयने अस्य घअन्तस्य 'निवासस-1 मिति(चिति)शरीरोपसमाधानेष्वादेश्च क इति (पा० ३-३-४१) चीयते इति कायः देह इत्यर्थः 'सृज विसर्गे' इत्यस्य उत्पूर्वस्य RECS Dharam IA मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: कायोत्सर्गस्थापना सूत्र-अर्थ, व्याख्यादि ~1558~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy