SearchBrowseAboutContactDonate
Page Preview
Page 1548
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [५], मूलं I [गाथा-], नियुक्ति: [१४६१] भाष्यं [२३१...], (४०) 4555AC% %A4%AESH प्रत |'उस्सिउस्सिओं' उच्छ्रितोच्छ्रितः उत्सृतश्च उत्सृतनिषण्णश्चैव निषण्णोत्सृतः निषण्णो निषण्णनिषण्णश्चैवेति गाथार्थः॥ | निसणुस्सिओ निवन्नो' निषण्णोत्सृतः निप(व)ण्णः निषण्ण निषण्णश्च ज्ञातव्यः, एतेषां तु पदानां प्रत्येकं प्ररूपणां वक्ष्य इति । | गाथासमासाः , अवयवार्थ तु उपरिष्टाद्वक्ष्यामः 'उस्सिय' उत्सृतो निषण्णः निषण्णनिपण्णेषु एकैकस्मिन्नेव पदे 'दबेण य| भावेण य चउपभयणा उ कायबा' द्रव्यत उत्सृत ऊद्वेस्थानस्थःभावत उत्सृत धर्मध्यानशुक्लध्यायी, अभ्यस्तु द्रव्यत उत्सृतः | ऊर्द्धस्थानस्थः न भावतः उत्सृतः ध्यानचतुष्टयरहितः कृष्णादिलेश्यागतपरिणाम इत्यर्थः, अन्यस्तु न द्रव्यत उत्सृतः नोर्द्ध-18 स्थानस्थः भावत उत्सृतः, शुक्लध्यायी अन्यस्तु न द्रव्यतो नापि भावत इत्ययं प्रतीतार्थ एवमन्यपद चतुर्भङ्गिका अपि वक्तव्याः ॥१४५९-१४६१॥ इत्थं सामान्येन भेदपरिमाणे दर्शिते सत्याह चोदका, ननु कार्योत्सर्गकरणे कः पुनर्गुण इत्याहाचार्य:देहमइजडसुद्धी सुहदुक्खतितिक्खया अणुप्पेहा । झायइ य सुहं झाणं एयग्गो काउसग्गंमि ॥ १४६२ ।। अंतोमुहु त्तकालं चित्तस्सेगग्गया हबइ झाणं । तं पुण अहूं रुई धम्म सुकं च नायब्वं ॥ १४६३ ॥ 13 तत्थ य दो आइल्ला झाणा संसारवडणा भणिया। दुन्नि य विमुक्खहेऊ तेसिऽहिगारो न इयरेसिं ॥१४६४ ॥ संवरियासबदारा अव्वाबाहे अकंटए देसे । काऊण धिरं ठाणं ठिओ निसन्नों निवन्नो वा ॥ १४६५॥ चेयणमचेषणं चा वधु अवलंपिउं घणं मणसा । झायइ सुअमत्थं वा दधियं तप्पज्जए बावि ॥ १४१६॥ तत्थ उ भणिज्ज कोई झाणं जो माणसो परीणामो । तं न हवइ जिणदिढ झाणं तिविहेवि जोगंमि ॥१४६७॥ दीप अनुक्रम 1%CE [३६..] SRCASSES Natoraryom मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1547~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy