SearchBrowseAboutContactDonate
Page Preview
Page 1518
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१४०५] भाष्यं [२२७...] (४०) भावश्यकहारिभदीया प्रत सूत्रांक [सू.] ७५७|| व्याख्या-वणे धोवंमि निष्पगले हत्थसय बाहिरओ पट्टगं दाउं चाएइ, परिगलमाणेण भिन्ने तमि पट्टगे तस्स उवरिं ४प्रतिक्रछारं दाउं पुणो पट्टगं देह वाएइ य, एवं तइयपि पट्टगं बंधेज वायणं देजा, तओ परं गलमाणे हत्थसय बाहिर गंतुं व्रण- मणाध्य. पट्टगे य धोविय पुनरनेनैव क्रमेण वाएइ । अहवा अण्णस्थ पढंति ॥ १४०५॥ एमेव य समणीणं वर्णमि इअरंमि सत्त बंधा उ । तहविय अठायमाणे धोएउं अहव अन्नस्थ ॥ १४०६॥ व्याख्या-इयरं तु-उतुतं, तत्थवि एवं चेव नवरं सत्त बंधा उक्कोसेणं कायवा, तहवि अहार्यते हत्थसय बाहिरओ घोवेउ पुणो वाएति । अहवा अण्णत्व पटंति ॥ १४०६॥ एएसामन्नयरेऽसज्झाए अप्पणो उ सज्झायं । जो कुणइ अजयणाए सो पाचइ आणमाईणि ।। १४०७॥ व्याख्या-निगदसिद्धा ॥ १४०७॥ न केवलमाज्ञाभङ्गादयो दोषा भवन्ति, इमे यसुअनाणमि अभत्ती लोअविरुद्धं पमत्तछलणा य । विजासाहणवइगुन्नधम्मया एव मा कुणम् ॥१४०८।। व्याख्या-सुयणाणे अणुपयारओ अभत्ती भवति, अहवा सुयणाणभत्तिरापण असमझाइए सज्झायं मा कुणसु, . व्रणे धौते निष्प्रगले हस्तशतात् बहिः पट्टकं दत्त्वा वाचयति, परिगलता मिले तस्मिन् पट्टके तस्योपरि भम वखा पुनः पट्टकं ददाति वाचयति च, C७५७॥ एवं तृतीयमपि पार्क बानीयार पाचन पदयात. ततः परं गलति हसशतान् बहिर्गरवा मण पहकांश धाविश्वा वाचवति, अथवाऽन्यत्र पठन्ति । इतरत्त्वावं, तत्राप्येतदेव नवरं सल बन्धाः उत्कृष्टेन कर्तव्याः, तथाप्यतिप्रति इन्तपाताइहि विस्वा पुनर्वाचयति, अथवाऽन्यत्र पठन्ति, इमे च। श्रुतज्ञानेऽनुपचारतोऽभक्तिर्भवति, अथवा श्रुतशानभक्तिरामेणास्वाध्यायिके खाप्यायं मा का, *%ACCOIESSER- दीप अनुक्रम [२९] ल मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1517~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy