SearchBrowseAboutContactDonate
Page Preview
Page 1515
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३९८...] भाष्यं [२२७] (४०) प्रत सूत्रांक तामबत्तं, ते अप्पेणवि वीसरेण उवहणइ, महतं उस्सुंभरोवणेण उवहणइ, पाभाइयकालग्गहणविही गया, इयाणि पाभाइयपढवणविही, 'गोसे दर पच्छद्धं, 'गोसि'त्ति, उदितमादिचे, दिसालोय करेत्ता पट्टति, 'दरपट्टविए'त्ति अद्ध-IX पद्धविए जा छीतादिणा भग्गं पढवणं अण्णो दिसालोयं करेत्ता तत्थेव पट्टवेति, एवं ततियवाराए । दिसावलोयकरणे। इमं कारणंआइन्न पिसिय महिया पेहित्ता तिन्नि तिन्नि ठाणाई। नववारहए काले हउत्ति पदमाइ न पदंति ॥ १३९९ ॥ व्याख्या-'आइण्णा पिसिय'ति आइण्णं-पोग्गलं तं कागमादीहिं आणियं होजा, महिया वा पडिउमारद्धा, एवमाई| एगठाणे ततो चारा उवहए हत्थसयबाहिं अण्णं ठाणं गंतुं पेहति-पडिलेहेंति, पढविंतित्ति वुत्तं भवति, तत्थवि पुबुत्तविहिणा तिन्नि यारा पट्टयेंति, एवं वितियठाणेवि असुद्धे तओवि हत्थसयं अन्नं ठाणं गतुं तिन्नि वारा पुयुत्तविहाणेण [सू.] दीप अनुक्रम [२९] तावदपक, तदपेनापि विसरेणोपहम्ति, महान् अपश्रुभररोदनेनोपहन्ति, प्रामातिककालमहणविधिर्यतः, इदानी प्राभातिकप्रस्थापन विधिःउदिने आदित्य दिगवलोकं कृत्वा प्रस्थापयन्ति, अर्धप्रस्थापिते यदि क्षुतादिना भनं प्रस्थापनं अन्यो दिगवलोकं कृत्वा तत्रैव प्रस्थापति, एवं तृतीयवारायामपि, दिगवलोककरणे इदं पुनः कारण । आकीर्ण-पुरतं तत् काकादिभिरानीतं भवेत् महिका वा पतितुमारब्धा, एबमादिमिरेक स्थाने उपहते त्रीन् बारान् इस्तशतान पहिरन्यस्मिन् स्थाने गत्वा प्रतिलेखयन्ति प्रस्थापयन्ति इत्युक्तं भवति, तत्रापि पूर्वोक्तविधिना तिखो बारा: प्रस्थापयन्ति, एवं द्वितीयस्थाने. |वशुद्ध तनोऽपि हसपासात्परतोऽन्यस्मिन् स्थाने गया बीन वारान पूर्वोक्तविधानेन मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~15144
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy