SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१०४], भाष्यं [-] (४०) प्रत सुत्रांक मावश्यक-निवन्धनत्वेन पारम्पर्येण मोक्षहेतुत्वाददोषः ॥ १०५ ॥ आह–इष्टमस्माभिः मोक्षकारणकारणं श्रुतादि, तस्यैव कथम- हारिभद्री लाभो लाभो वेति, मन्त्रोच्यते, यवृत्ति:॥७३॥ अट्ठण्हं पयडीणं अफोसठिहद वहमाणो उ । जीवोन लहइ सामाइयं चउण्डंपि एगयरं ।।१०५।। विभागः१ सत्तण्हं पपडीणं अन्भितरो ख कोडिकोडीणं । काऊण सागराणं जइ लहर चउपहमण्णयरं ॥१०६॥ प्रथमगाथाच्याख्या-'अष्टानां' इति संख्या, कासां-ज्ञानावरणीयादिकर्मप्रकृतीनां, उत्कृष्टा चासी स्थितिश्चोत्कृष्ट-12 हास्थितिः तस्यां 'वर्तमानों भवन् 'जीव' आत्मा 'न लभते न प्राप्नोति, किं तत्-'सामायिक' पूर्वयाख्यातं, किंविशिष्टं - 'चतुर्णामपि सम्यक्त्वश्रुतदेशविरतिसर्वविरतिरूपाणां 'एक'तरम्' अन्यतमत् इतियावत्, अपिशब्दात् मत्यादि च, न केवलं न लभते, पूर्वप्रतिपन्नोऽपि न भवति, यतोऽवाप्तसम्यक्त्वो हि न पुनस्तत्परित्यागेऽपि प्रन्थिमुल्लकच उत्कृष्टस्थिती कर्मप्रकृतीः बध्नाति, आयुष्कोत्कृष्टस्थितौ पुनर्वर्तमानः पूर्वप्रतिपन्नको भवति, अनुत्तरविमानोपपातकाले देवो, न तु] प्रतिपद्यमानक इति, तुशब्दाजधय॑स्थितौ च वर्तमानः पूर्वप्रतिपन्नत्वान्न लभते, आयुष्कजघन्यस्थितौ च वर्तमानो न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, जघन्यायुष्कस्य क्षुल्लकभवग्रहणाधारत्वात्, तस्य च वनस्पतिषु भावात् , तत्र च पूर्वप्रतिपन्नप्रतिपद्यमानकाभावात् , प्राकृतीनां च उत्कृष्टेतरभेदभिन्ना खल्वियं स्थितिा-आदितस्तिसृणामन्तरायस्य च C ॥७३॥ मोक्षकारणस्य क्षायिकसम्पकवादेः कारणमिति. २ मादिना तपःसंयमौ. ३ सत्तार्थत्वात्सन्निति.. मानुपूर्वीनामादिरूप वपक्रमे ५ मत्यादिशानापेअं. सताना. *डीए, + श्रुतदेशसर्व०. 1 एकतरत्. तस्मक. - दीप - अनुक्रम - ANSAR wwjandiarary on मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 149~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy