SearchBrowseAboutContactDonate
Page Preview
Page 1484
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३५१] भाष्यं [२१७...], (४०) आवश्यक- हारिभद्रीया प्रत सूत्रांक [सू.] प्रतिक्रमणाध्य अस्वाध्यायिनि-शा शरीरास्वा० ॥७४०॥ वेयालियं चंदगविज्झयं पोरुसिमंडलमादी, अहवा असज्झायं चउधिहं इम-मंसं सोणियं चम्म अछि यत्ति गाथार्थः ॥१३५१ ॥ मसासिणा उक्खित्ते मंसे इमा विही__ अंतो बहिं च धो सट्ठीहत्थाउ पोरिसी तिन्नि । महकाएँ अहोरत्तं रद्धे वुढे अ सुद्धं तु ॥ १३५२॥ व्याख्यानगाथाबहिघोयरद्धपक्के अंतो धोए उ अवयवा हुंति । महकाय बिरालाई अविभिन्ने केह इच्छति ॥ १३५३ ॥ इमीणं वक्खाणं-साहु बसहीओ सहीहस्थाण अंतो बहिं च धोअन्ति भंगदर्शनमेतत् , अंतोधोय अंतो पर्क, अंतोधोयं वहिपर्क बाहिं धोयं अंतो पर्क, अंतग्गहणाउ पढमबितिया भंगा वहीग्गहणाउ ततिओभंगो, एएसु तिसुवि असज्झाइयं, जमि पएसे | धोयं आणेत्तु वा रद्धं सोपएसो सहिहत्थेहिं परिहरियबो, कालओ तिन्नि पोरुसिओ। तथा द्वितीयगाथायां पूर्वार्द्धन यदुक्तं 'वहिधोयरद्धपके एस चउत्थभंगो, एरिसं जइ सट्ठीए हत्थाणं अभंतरे आणीयं तहावितं असझाइयंन भवइ, पढमवितियभंगे %A64045 दीप अनुक्रम [२९] ७४०॥ 4 पैचारिक चबायेयक पौरुषीमण्डलादि, मधवा अस्वाभ्यायिक चतुर्विधमिद-मांसं शोणितं धर्म परिथ चेति । मांसाविशनोरिक्ष मासेऽयं विधिः, अनयोम्पोक्यान-साधु घसतेः परिहानामन्त दिव पौत मिति, अन्तधात अम्तःपर्क मन्तधात बहि: पर्क पहिौतमतः पक, अन्तहणात् प्रथमाहितीयौ महो गृहीती बहिर्षहणातु सूतीयो भाः । एतेषु विवष्यस्वाध्यापिकं, यमिन् प्रदेशे चौतं आनीय वा राईस प्रदेशः पविताभ्यन्तरे परिहर्सम्या, काश्तस्तिषः पौरुषीः, पहिचाँतपर्क, पुष चतुर्थी भगः, ईद यदि पष्टेईस्तेम्पोछन्तरमानीतं तथाऽपि तदस्वाध्यापिकं न भवति, प्रथमद्वियीयभार ~1483~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy