SearchBrowseAboutContactDonate
Page Preview
Page 1478
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३४२] भाष्यं [२१७...], (४०) हारिभ- द्रीया प्रत सूत्रांक [सू.] ॥७३७॥ अभछण्णे संकाए न नजइ, केवलं ग्रहणं, परिहरिया राई पहाए दि8 सग्गहो निबुडो अण्णं च अहोरत्तं एवं दुवालस। ४ प्रतिकएवं चंदस्स, सूरस्स अस्थमणगहणे सग्गहनिब्बुडो, उवहयरादीए चउरो अण्णं च अहोरत्तं एवं बारस । अह उदयंतोमणाध्यक गहिओ तो संदूसिए अहोरते अह अण्णं च अहोरत्तं परिहरइ एवं सोलस, अहवा उदयवेलाए गहिओ उप्पाइयगह- (पश्चविधाणेण सर्व दिणं गहणं होउं सग्गहो चेव निबुडो, संदूसियस्स अहोरत्तस्स अट्ट अण्णं च अहोरत्तं एवं सोलस । अहवास्वाध्यायिक अन्भच्छन्ने न नजइ, केवलं होहिति गहणं, दिवसओ संकाए न पढियं, अत्थमणवेलाए दिढ गहणं सग्गहो निम्बुडो, संदूसियरस अह अण्णं च अहोरत्तं एवं सोलसत्ति गाथार्थः॥१३४२॥ सग्गहनिब्बुड एवं सूराई जेण हुंतिऽहोरत्ता । आइन दिणमुक्के सुचिय दिवसो अ राई य॥१३४३ ।। व्याख्या-सग्गहनिबुढे एग अहोरत्तं उवयं, कहं , उच्यते, सूरादी जेण होतिऽहोरत्तं, सूरउदयकालाओ जेण अहो-R रत्तस्स आदी भवति तं परिहरितुं संदूसिअं अण्णपि अहोरत्तं परिहरिया । इमं पुण आइन्नं-चंदो रातीए गहिओ राई अनन्छने पाणायां न ज्ञायते, केवळ ग्रहणं, परिहता रात्रिः, प्रभाते ए, सग्रहो बुद्धितः, अभ्यच्चाहोरात्रमेव द्वादश, एवं चन्द्रख, सूर्यस्य तु अस्तमयनग्रहणे साहो भूद्धितः, उपहतराभ्याश्चत्वारोऽम्बवाहोरात्रमेव द्वावा, अयोद्च्छन् गृहीतः ततः संदूषिताहोरात्रस्याष्टौ अन्यच्चाहोरात्र परिधियते एवं षोडश, अथवोदयवेलायां गृहीतः औत्पातिकग्रहणेन, सवै दिन ग्रहणं भूत्वा सग्रह एव मूढिता, संदूषितस्याहोरात्रस्याष्टौ अन्षचाहोरात्रमेवं षोडश, ||७३७॥ अथवाऽनच्छन्ने म ज्ञायते केवलं भविष्यति ग्रहण, दिवसे सड़या न पठितं, अलमवनवेलायां हार्ट ग्रहणं सग्रहो बृद्धितः, संदूषितस्याष्ट अन्य चाहोरात्रमेचं पोटोति । सग्रहे महिते एकमहोरात्रमुपहन, कथं ? उच्यते, सूर्यादीनि बेन भवनवहोरामाणि-सूर्योदयकालात् येनाहोरात्रस्यादिर्भवति, तत् परिहत्य | संदूषितमन्यदप्यहोरात्रं परिहर्ष, इदं पुनराचीन-चन्द्रो रात्री गृहीतो रात्रा दीप अनुक्रम [२९] KI ~1477~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy