SearchBrowseAboutContactDonate
Page Preview
Page 1476
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३३७] भाष्यं [२१७...], (४०) प्रत सूत्रांक प्रतिकमणाध्य. पश्चविधास्वाध्यायिक दीप अनुक्रम [२९]] आवश्यक- अणुदिए सूरिए मज्झण्हे अस्थमणे अहुरत्ते य, एयासु चउसु सज्झायं न करेंति पुचुत्तं, 'पाडिवएत्ति चउहं महामहाणं हारिभ चउसु पाडिवएसु सज्झाय न करेंतित्ति, एवं अन्नपि जंति-महं जाणेज्जा जहिंति-गामनगरादिसु तपि तत्थ बज्जेजा, द्रीया सुगिम्हए पुण सवत्थ नियमा असज्झाओ भवति, एत्थ अणागाढजोगा निक्खिवंति नियमा आगाढा न निक्खिवंति,न ७३६॥ भापतित्ति गाथार्थः ॥ १३३७ ॥ के य ते पुण महामहाः १, उच्यन्ते आसाढी इंदमहो कत्तिय सुगिम्हए य बोडव्वे । एए महामहा खलु एएसिं चेव पाडिवया ॥ १३३८॥ व्याख्या-आसाढी-आसाढपुन्निमा, इह लाडाण सावणपुतिमाए भवति, इंदमहो आसोयपुन्निमाए भवति, 'कत्तियत्ति कत्तियपुन्निमाए चेव सुगिम्हओ-चेत्तपुण्णिमा, एए अंतिमदिवसा गहिया, आई उ पुण जत्थ जत्थ विसए जओ | ४ दिवसाओ महमहा पवतंति तओ दिवसाओ आरभ जाव अंतदिवसो ताव साझाओ न काययो, एएसिं चेव पुण्णिमाणतरं जे बहुलपडिवया चउरो तेवि वज्जियत्ति गाथार्थः ॥ १३३८ ॥ पडिसिद्धकाले करेंतस्स इमे दोसा अनुदिते सू मध्याहे असमबने अधराने च, एतासु घतमषु स्वाध्यायं न कुर्वन्ति पूति, प्रविपद' इति चतुणा महामहानो चतम् प्रतिपस्सु स्वाध्याय न फुर्वन्तीति, एवमन्यमपि यमिति मह जानीयात् यत्रेति ग्रामनगरादिषु तमपि तन वर्जयेत्, सुधीष्मके पुनः सर्वत्र निषमादखायायो। भवति, अनानागादयोगा निक्षिप्यन्ते नियमान भागाडान् न निक्षिपति, न पठन्तीति । के च पुनस्ते महामहाः', अच्यन्ते-आषाढीभाषापूर्णिमा इद लाटान | श्रावणापूर्णिमायाँ भवति, इन्दमद अश्श्युपूर्णिमायां भवति, कार्तिक इति कार्तिकपूर्णिमायामेच सुग्रीष्मका-चैत्र पूर्णिमा, एतेऽन्यदिवसा गृहीताः भादिस्त पुनर्यत्र यत्र देशे यतो दिवसात महामहाः प्रवर्तन्ते ततो दिवसादारभ्य यावदन्त्यो दिवसमतावत् स्वाध्यायो न कर्तव्या, एतासामेव पूर्णिमानामनन्तरा वाः कृष्णमसिएवजवनस्ता अपि वर्जिता इति । प्रतिषिकाले कृर्षत हमे दोषाः ||७३६॥ CSS ~1475~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy