SearchBrowseAboutContactDonate
Page Preview
Page 1456
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३२०...] भाष्यं [२१२...], (४०) आवश्यक- हारिभद्रीया प्रत सूत्रांक ॥७२६॥ [सू.] खद्धं वत्ता भवइ आसायणा सेहस्स, इमं च खळू-बडुसदेणं खरककसनिहुरं भणइ २०, तत्थ गए'त्ति सेहे राइणिए वाहरिए ४४ प्रतिकजत्थ गए सुणइ तस्थ गए चेव उालावं देह आसायणा सेहस्स २१, 'किंति'त्ति सेहे राइणिपण आहए किंति बत्ता भवइमणाध्य. आसायणा सेहस्त, किंति-किं भणसित्ति भणइ, मत्थएण वंदामोत्ति भणिय २२, तुमति सेहेराइणियं तुमंति वत्ता भवइ आसायणा सेहस्स, को तुमंति चोएत्तए, २३ 'तजाए'त्ति सेहे राइणियं तज्जाएणं पडिहणिचा भवति आसायणा सेहस्स, तना तज्जाएणं ति कीस अज्जो ! गिलाणस्स न करेसि ?, भणइ-तुमं कीस न करेसि, आयरिओ भणइ-तुम आलसिओ, सो भणइ-तुम चेव आलसिओ इत्यादि२४, 'णो सुमणो'त्ति सेहे राइणियस्स कहं कहेमाणस्त नो सुमणसो भवइ आसायणा | सेहस्स, इह नो सुमणसेत्ति ओहयमणसंकप्पे अच्छा न अणुबूहइ कह अहो सोहणं कहियंति २५, 'णो सरसि'त्ति सेहे राइ|णियस्स कहं कहेमाणस्स णो समरसित्ति वत्ता भवई आसायणा सेहस्स, इह चणो सुमरसि'त्ति न सुमरसि तुर्म एवं अस्थं, बद्धं वक्ता भवति आयातना शैक्षरूप, इवं च खळ-हच्छन्देन खरकांवनिएर भणति २०, तत्र गते' इति शैक्षो राषिकेन पाहतो यत्र गतः शृणोति तत्र गत एवोलापं यदाति भाशालना शैक्षस २१, 'कि' मितीति शैक्षो राखिकेनाहूतः किमिति वक्ता भवत्याशासना शैक्षय, किमिति किं भणसीति भणति, ७२६॥ मसकेन बन्द इति भणितव्य २२, ''मिति क्षो राखिक स्वमिति वका भवति आशातना शैक्षय, कस्वमिति नोदयिता २३, रानात' इति सैरालिका तन्मातेन प्रतिहन्ता भवपाशातना शैक्षस्य, तमातेने ति कथमाय लानख न करोपि!, भणति-स्वं कथं न करोपि', भाचायों भगति-बमलसः, स भगतिस्वमे वालम इत्यादि २४, न सुमना' इति शैक्षो रालिके को कथयति नो खुमना भवत्याशातना शैक्षस्थ, इन सुमना इति उपहतमनःसंकल्पास्तिष्ठति नानुसि कथा हो शोभनं कधितमिति २५, न समरसीति शैक्षो रातिके कयां कथयति म भरसीतिवक्ता भवति भाशातना पीक्षख, इडचन सारसीति न सारसि त्वमेनमार्थ दीप अनुक्रम [२७] 5 -6-4-58- ~14554
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy