SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१००], भाष्यं [-] (४०) प्रत सूत्राक नैव 'सुगते' सिद्धिदयिताया इति गाधार्थः ॥ १०॥ इदानीं विनेयस्य मा भूदेकान्तेनैव ज्ञानेऽनादरः, क्रियायां च तच्छKiन्यायामपि पक्षपात इति, अतो द्वयोरपि केवलयोरिष्टफलासाधकत्वमुपदर्शयन्नाह हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दहो, धावमाणो अ अंधओ॥१०१॥ इयं निगदसिद्धैव, वरं उदाहरणं-एगंमि महाणगरे पलीवर्ण संवृत्तं, तंमि ये अणाहा दुवे जणा-पंगलोय अंधालो य, ते णगरलोए जलणसंभमुभंतलोयणे पलाय माणे पासंतो पंगुलओ गमणकिरियाऽभावाओ जाण ओऽवि पलायणमगं कमागएण अगणिणा दहो, अंधोऽवि गमणकिरियाजुत्तो पलायणमग्गमजाणतो तुरितं जलणंतेण गंतुं अगणिभरियाए खाणीए पडिऊण दड्डो। एस दिडतो, अयमत्थोवणओ-एवं नाणीवि किरियारहिश्तो न कम्मम्गिणो पलाइउं समत्थो, इतरोऽवि णाणरहियत्तणओ त्ति । अत्र प्रयोगौ भवतः-ज्ञानमेव विशिष्टफलसा धकं न भवति, सक्रियायोगशून्यत्वात् , नगरदाहे पङ्गुलोचनविज्ञानवद्, नापि क्रियैव विशिष्टफल साधिका, संज्ञानसंटङ्करहितत्वात् , नगरदाह एव अन्धस्य पलायनक्रियावत् ॥ १०१॥ आह-एवं ज्ञानक्रिययोः समुदितयोरपि निर्वाणप्रसाधकसामानुपपत्तिः परमुदाहरणं-एकस्मिन् महानगरे प्रदीपनं संवृत्तं, तमित्र अनाथी द्वौ अनी-अन्धः पङ्गुच, तो नगरलोकान् ज्वलनसंभ्रमोटान्तलोचनान् पलायमानान् पश्यस्तो पहः गमन कियाऽभावात् जानमपि पलायनमार्ग क्रमागतेदाग्निना इग्धः अन्धोऽपि गमन क्रियायुक्तः पलायनमार्गमजानन् खरितं धवल. | नास्तिके (ज्वलनमार्गण)गवाऽग्निभूतायां बनी ( भूतेश्वटे) पतित्वा दग्धः । एष दृष्टान्तः, अयमत्रोपनयः (०मर्थोपनयः)-एवं ज्ञान्यपि कियारहितो | न कर्मानः पलायितुं समर्थः, इतरोऽपि ज्ञानरहितस्यात् इति. * वणर्ग. + तम्मिवि. 1 पंगुलभो अंधलओ य. अंधओ य. 1माणे संते पं०. । जाणतोऽवि. || नाणी. हितो वण असमरथो. प्रसाधकं प्रसाधिका. सज्ञान.. दीप ACASSANSAR अनुक्रम मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ज्ञान-क्रिया समन्वये अन्ध-पन्गलस्य दृष्टांत: ~144 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy