SearchBrowseAboutContactDonate
Page Preview
Page 1438
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३११...] भाष्यं [२०६], (४०) द्रीया | प्रत सूत्रांक [सू.] आवश्यक- तेण अप्पणो भजाए समपिओ, सा अजा तीए पाणीए सह मेत्तियं घडेइ, साय अजा संजतीहिं पुच्छिया-किं गम्भो?, प्रतिकहारिभ-1 भणइ-मयगो जाओ, तो मए उज्झिओत्ति, सोवि संवडइ, ताहे दारगेहिं समं रमतो डिंभाणि भणइ-अहं तुभं राया। मम तुम्भे कर देह, सो सुक्ककच्छूए गहिए, ताणि भणइ-ममं कंडुयह, ताहे करकंडुत्ति नामं कयं, सो य तीए संजतीए योगसं० अणुरत्तो, सा से मोदगे देइ, जं वा भिक्ख लहइ, संवडिओ मसाणं रक्खइ, तत्थ य दो संजया केणइ कारणेण तं मसाणं २४व्युत्सर्गे ७१७॥ IN करकट्ठाद्या गया, जाव एगस्थ वंसीकुडंगे दंडगं पेच्छंति, तत्थेगो दंडलक्षणं जाणइ, सो भणइ-जो एवं दंडगं गेण्हइ सो राया हवई,X किंतु पडिच्छियबो जाव अण्णाणि चत्तारि अंगुलाणि वडइ, ताहे जोगोत्ति, तेण मायंगेण एगेण य धिज्जाइएण सुर्य, ताहे | सो मरुगो अप्पसागारिए तं चउरंगुलं खणिऊण छिदइ, तेण य चेडेण दिहो, उद्दालिओ, सो तेण मरुएण करणं णीओ, भणइ-देहि मे दंडगे, सो भणइ-न देमि, मम मसाणे, पिज्जाइओ भणइ-अण्णं गिण्ह, सो नेच्छइ, मम एएण कर्ज, सोर नात्मनो भार्यायै समर्पितः, सा भार्थी तथा पापया सह मैत्री घटषति, सा चायाँ संयतीभिः पृष्टा-क गर्भ, भणति-पतको जातस्ततो मयो-18 | शित इति, सोऽपि संवर्धते, तदा दारकैः समं रममाणो डिम्भान् भणति-अई भवतो राजा मा यूयं कर दत्त, स शुष्ककण्डा गृहीतः, तान् मणति-मां कण्डू| यत, तदा करकडूरिति नाम कृतं, स च तस्यां संपल्यां अनुरकः, सा तमै मोदकान् ददाति, यांचा भिक्षा लभते, संतृतः श्मशानं रक्षति, तत्र च ही साथ ||७१७॥ केनचित्कारणेन तत् श्मशानं गती, यावदेकत्र बंशीकुडझे दाई प्रेक्षेते, तत्रैको दण्डलक्षणं जानाति, स भणति-च एनं दण्डकं गृहाति - ताजा भवति, किंतु प्रतीक्षितव्यो यावदन्यान् चतुरोऽनुलान् वर्धते, सवा योग्य इति, तरोन माराङ्गेनफेन च धिरजातीयेन श्रुतं, सदा स मामणोल्पसागारिके तं चतुरगुलं खनिवा |छिनत्ति, तेन च चेटेन दृष्टः, उदाक्षित: स तेन प्रामणेन करणं (न्यायालय) नीतः, भणति-देहि मय इण्डकं, स भणति- ददामि, मम श्मशाने, धिम्जातीयो भणति-मन्यं गृहाण, स नेच्छति, ममतेन कार्य, स दीप अनुक्रम [२६] SEARC ~1437~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy