SearchBrowseAboutContactDonate
Page Preview
Page 1428
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३०४] भाष्यं [२०६...], (४०) आवश्यक- हारिभद्रीया प्रतिक मणाध्य योगसं० प्रत सूत्रांक ॥७१२॥ भरुयच्छे जिणदेवो भयंतमिच्छे कुलाण भिक्खू या पठाण सालवाहण गुग्गुल भगवं च णहवाणे ॥१३०४॥ व्याख्या कथानकादवसेया, तच्चेदं-भरुयच्छे णयरे नहवाहणो राया कोससमिद्धो, इओ य पइड्डाणे सालवाहणो राया | चलसमिद्धो, सो नहवाणं रोहेइ, सो कोससमिद्धो जो हत्थं वा सीसं वा आणेइ तस्स सयसहस्सगं वित्तं देइ, ताहे तेण नहवाहणमणूसा दिवे २ मारंति, सालवाहणमणुस्साधि केवि मारित्ता आणेति, सो तेसिं न किंचि देइ, सो खीण जणो |पडिजाइ, नासित्ता पुणोवि वितियवरिसे पद, तत्थवि तहेव नासइ, एवं कालो बच्चा, अण्णया अमबो भणइ-ममं अव-1 राहेत्ता निविसयं आणवेह माणुसगांणि य बंधाहि, तेण तहेव कयं, सोवि निग्गंतूण गुग्गुलभारं गहाय भरुयच्छमागओ, एगस्थ देवउले अच्छइ,.सामंतरजेसु फुहूं-सालवाहणेणं अमच्चो निच्छूढो, भरुयच्छे णाओ, केणति पुच्छिओ को सोत्ति, |भणइ-गुग्गुलभग नाम अहंति, जेहिंणाओ ताण कहेइ जेण बिहाणेण निच्छूढो, अहा लहु से गणत्ति, पच्छा नहवाहणेण जिनदेवो [सू.] दीप अनुक्रम [२६] NACANCCOUSTOCK 5-25%2582-% भूगुकच्छे नगरे नभोवाहनो राजा कोषासमब, इतथा प्रतिष्ठाने शालवाहनो राजा बकसमखः, सनभोवाहनं रुणदि, स कोशसमको यो या | शीर्ष वाऽऽमपति तमे वातसहस्सहयं ददाति, तदा तेन नभोवाहनमनुष्या दिवसे २ मास्यन्ति, पालवाहनमनुष्या अपि कश्चिनापि मारयित्वाऽऽनयन्ति, स| [तेभ्यः किचिदपि न ददाति, स क्षीणजनः प्रतियाति, नंदा पुनरपि द्वितीयवर्षे मायाति, तत्रापि सच नश्यति, एवं कालो जति, अन्यदाध्मात्यो भणति-12 मामपराध्य निर्विषयमापयत मनुष्यांग बधान, तेन तथैव कृतं, सोऽपि निर्गला गुग्गुकभार गृहीत्वा भूनकरणमागतः, एकत्र देवकुळे तिति, सामन्तराजेषु ||७१२॥ वितं-शामवाहनेनामावो निष्काशितः, भृगुको ज्ञातः, केनचित् पृष्टः, कास इति, भणति-गुग्गुलभगवान् नामाहमिति, पैशावतान् कथयति येन विधिना निष्काशितः, यथा By (अपराध) ते गणयन्ति, पनासभोवादनेन ~1427~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy