SearchBrowseAboutContactDonate
Page Preview
Page 1425
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३०३] भाष्यं [२०६...], (४०) प्रत सूत्रांक [सू.] उजाणे, सणायरो राया निग्गओ खामिओ, अम्मापियरो रायाणच आपुच्छित्ता पबइओ, अम्मापियरोवि अणुपपइयाणि, ताणि सिद्धाणि, सोऽवि धम्मघोसो निविसओ आणत्तो जेणं तस्स गुणा लोए पयरंति, यथा नेत्रे तथा शीलं, यथा नासा तथाऽऽर्जवम् । यथा रूपं तथा वित्तं, यथा शीलं तथा गुणाः॥१॥ अथवा-विषमसमैविषमसमाः, विषमैर्विपमाः समैः समाचाराः । करचरणकर्णनासिकदन्तोष्ठनिरीक्षणैः पुरुषाः॥२॥ पच्छा सो य नियमावण्णो सच्चं मए भोगलोभेण विणासिभोत्ति निग्गओ, हिंडतो रायगिहे णयरे थेराणं अंतिए पवइओ, विहरंतो बहुस्सुओ वारत्तपुरं गओ, तत्थ अभ-1 यसेणो राया, वारत्तो अमच्चो, भिक्खं हिंडतो वरत्तगस्स घरं गओ धम्मघोसो, तत्थ महुघयसंजुत्तं पायसथालं नीणीयं, तओ विंदू पडिओ, सो पारिसाडित्ति निच्छइ, वारत्तओ ओलोयणगओ पेच्छइ, किं मन्ने नेच्छद, एवं चिंतेइ जाव (ताव ) तत्थ मच्छिया उलीणा, ताओ घरकोइलिया पेच्छा, तंपि सरडो, सरडंपि मज्जारो, तंपि पचंतियसुणओ, तंपि वत्थवगसुणओ, ते दोवि भंडणं लग्गा, सुणयसामी उपठिया, भंडणं जायं, मारामारी, बाहिं निग्गया पाहुणगा वलं| उद्याने, सनागरो राजा निर्गतः क्षामितः, मातापितरौ राजानं चापपछ्य प्राजिलः, मातापितरावपि अनुषवजिती,ते सिद्धाः । सोऽपि धर्मघोषो निर्विषय आज्ञप्तो येन तस्य गुणा लोके प्रचरन्ति, पश्चात् स च निर्वेदमापनः सत्यं मया भोगलोभेन विनाशित इति निर्गतः, हिन्धमानो राजगृहे नगरे स्थविराणामन्तिके प्रनजितः, विहरन् बहुश्रुतो वारकपुरं गतः, तत्रामयसेगो राजा, वारत्रकोऽमात्यः, भिक्षा हिण्डमानो वास्त्रकख गई गतो धर्मयोषा, तत्र पूनमधु संयुक्त पायसवालभानीस, ततो विन्दुः पतिता, स परिशारिरिवि नेच्छति, पारतकोश्यलोकनगतः पश्यति, किं मन्ये नेपछति, एवं बावचिन्तयति तावत्र मक्षिक भागवाः ततो (ता.) गृहकोकिला तामपि सरटः सरटमपि मार्जारः तमपि प्रन्तिका तमपि वास्तव्यः था, तौ द्वावपि भन्दयितुं कमी, वखा मिना पस्थिती, युवं जातं, दण्डादण्ड्यादि, बहिनिमंताः मापूर्णकाः बलं दीप अनुक्रम [२६] ~1424 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy