SearchBrowseAboutContactDonate
Page Preview
Page 1420
Loading...
Download File
Download File
Page Text
________________ आगम (४०) ཝམྦྷོཡྻ [स्.-] अनुक्रम [२६] आवश्यक हारिभ• द्वीया h૭૦૮ ) आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [सू.] / [गाथा-], निर्युक्तिः [ १३०० ] भष्यं [ २०६...]. ने उभामि, न य वट्टइ उप्पधइवं, तस्सवि अधिती जाया, भणइ खंता ! एकसिं कहिंचि ठाहिं मग्गाहि, भणइ-मग्गामि जइ विणीओ होसि एकसि नवरं जइ, पवइयाणं मूलं गया, पचइयगा खुहिया, सो भणइ-न करेहित्ति, तहवि निच्छंति, आयरिया भणति मा अजो ! एवं होह, पाहुणगा भवे, अज्जकलं जाहिंति, ठिया, ताहे खुलओ तिण्णि २ उच्चारपास वणाणं वारस भूमीओ पडिलेहित्ता सवा सामायारी, विभासियवा अवितहा, साहू तुट्टा, सो निंबओ अमयखुडुगो जाओ, तरतमजोगेण पंचवि पडिस्सगसयाणि ताणि मंमाणियाणि आराहियाणि, निग्गंतुं न दिंति एवं पच्छा सो बिणओवगो जाओ एवं काय १५ । विणओवपत्ति गयं, इयाणिं धिइमई यत्ति, धितीए जो मतिं करेह तस्य योगाः सङ्गृहीता भवन्ति, तत्थोदाहरणगाहा नयरी य पंडुमरा पंडववंसे मई य सुमईथ। वारीवसभारुहणे उप्पाइय सुहियविभासा ॥। १३०१ ॥ व्याख्या कथानकादवसेया, तचेदं जयरी य पंडुमडुरा, तत्थ पंच पंडवा, तेहिं पवयंतेहिं पुत्तो रज्जे ठविभो, १ न लभे न च ववजितुं तस्याप्यष्टतिजांता, भणति वृद्ध !, एकशः कुत्रापि स्थितिमन्वेषय, भणति-मार्गयामि यदि विनीतो भवस्येकशः, परं यदि प्रबजितानां मूलं गतौ प्रमजिताः शुब्धाः, स भजति न करिष्यतीति, तथापि नेच्छन्ति, भाषायां भणन्ति मैवं भवतार्याः, प्रापूर्णको भवतां भद्य कल्ये वास्वत इति स्थितौ तदा कः तिस्रः २ उचारप्रश्रवणयोर्द्वादश भूमी: प्रतिक्रिष्य सर्वाः समाचारी (करोति ), विभाषितम्याः अवितथाः, साथवस्तुष्टाः स निम्बको क्षुद्धको जातः, तरतमयोगेन पञ्चापि प्रतिश्रवशतानि तानि ममीकृतानि आराद्वानि, निर्गन्तुं न ददति, एवं स पश्चात् स विनयो. पयो जातः, एवं कर्त्तव्यं विनयोपग इति गतं इदानीं प्रतिमतिरिति यो मत करोति तस्य तत्रोदाहरणयाथा। नगरी च पाण्डुमथुरा, तत्र पच पाण्डवाः, तैः प्रमद्भिः पुत्रो राज्ये स्थापितः ~ 1419 ~ ४ प्रतिक्र मणाध्य० योगसं० विनयोपगे १५ निम्बकः १६ धृतिम्मती मति सुमत्यौ ॥७०८ ||
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy