SearchBrowseAboutContactDonate
Page Preview
Page 1404
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८७] भाष्यं [२०६...], (४०) RECENT द्रीया प्रत सूत्रांक [सू.] भावश्यक-चिंतेई-मा जणक्खओ होउत्ति रहस्सं भिंदामि, अंतेउरमइगया, मणिप्पह ओसारेत्ता भणइ-कि भाउगेण समं कलहेसि प्र तिकहारिभ-18 सो भणइ-कहन्ति, ताहे तं सर्व संबंध अक्खायं, जइन पत्तियसि तो मायरं पुच्छाहि, पुच्छइ, तीए णायं अवस्सं रह- मणाध्य० सभेओ, कहियं जहावत्तं रहवद्धणसंतगाणि आभरणगाणि नाममुद्दाइ दाइयाई, पत्तीओ भणइ-जह एत्ताहे ओसरामि तो योगसं० अज्ञातक७ ममं अयसो, अज्जा भणइ-अहं त पडिबोहेमि, एवं होउत्ति, निग्गया, अवंतिसेणस्स निवेइयं, पवइया दहमिच्छा, अइ-18 ७००॥ यया, पाए दहण णाया अंगपाडिहारियाहि, पायवडियाओ परुन्नाओ, कहियं तस्स तव मायत्ति, सो य पायवडिओ परुनो, तस्सवि कहेइ-एस भे भाया, दोवि बाहिं मिलिया, अवरोप्परमवयासेऊणं परुण्णा, किंचि कालं कोसंबीए| अच्छित्ता दोवि उज्जेणि पाविया, मायावि सह मयहारियाए पणीया, जाहे य बच्छयातीरे पवयं पत्ता, ताहे जे तमि जणवए साहुणो ते पचए ओरुभंते चईते य दङ्ग पुच्छिया, ताहे ताओवि वंदिउं गयाओ, वितियदिवसे राया पहाविओ, चिन्तयति-मा जनभयो भूदिति रहवं भिनधि, अन्तःपुरम तिगता, मणिप्रभमपसार्य भणति-कि प्रात्रा समं कलहसि , स भगति-कथमिति, INIer सम्बन्धमापातवती, यदिन प्रवेषिसहि मातरं पृच्छ, पति, तया ज्ञातं सायं रहसभेदा, कथितं यथावृतं राहवर्धनसत्वानि आमरणानि नाममुदादीनि दर्शितानि, प्रत्यवितो भणति-यद्यधुनापसरामि तर्हि मेश्यशः, आर्या भणति-अईले प्रतिबोधयामि, एवं भवरिवति, निर्गता, अवन्तीपेणाध निवेदितं, प्रमजिता दष्टुमिच्छति, अतियता, पादौ दृष्ट्वा ज्ञातान्तःपुरमविहारिणीभिः, पादपतिताः प्ररुदिताः, कथितं तस्य तर मातेति, सच पादपतितः प्ररूदितः, तस्यापि कथयति, एप तव भ्राता, द्वावपि वहिमिलिती परस्परमालिनय प्ररुदिती, कश्चित्काळ कौशाम्ब्या विवाहापजयिनी प्राप्ती, मातापि | ॥७०० सह महत्तरिकया नीता, यदा च वसकातीरे पर्वतं मासा तदा ये तमिन् जनपदे साधतान् पर्वतादवतरत आरोहतब ट्रा पृष्टवती, तदाता अपि वन्दितुं गताः, द्वितीय दिवसे राजा प्रस्थितः BCin दीप अनुक्रम [२६] 4 ~1403~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy