SearchBrowseAboutContactDonate
Page Preview
Page 1400
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) आवश्यकहारिभ. द्रीया प्रत सूत्रांक [सू.] ॥३९८॥ OSH 2564 का दस पुवाणि अणुसजति ॥ एवं शिक्षा प्रति योगाः सङ्ग्रहीता भवन्ति यथा स्थूलभद्रस्वामिनः । शिक्षेति गतं ५ । इयाणि |४प्रतिकनिप्पडिकमयत्ति, निप्पडिकम्मत्तणेण योगाः सङ्गृह्यन्ते, तत्र वैधोदाहरणमाह मणाध्य • पठाणे नागवम् नागसिरी नागदत्त पवजा । एगविहा सहाणे देवय साहू य बिल्लगिरे ॥ १२८५ ॥ योगसं० अस्याश्चार्थः कथानकादवसेयः, तच्चेदम्-पइवाणे णयरे नागवसू सेही णागसिरी भज्जा, सहाणि दोवि, तेसिं पुत्तो||६ निष्प्रति नागदत्तो निविण्णकामभोगो पबइओ, सो य पेच्छइ जिणकप्पियाण पूयासकारे, विभासा जहा ववहारे पडिमापडिव | कमेता नाण य पडिनियत्ताणं पूयाविभासा, सो भणइ-अहपि जिणकप्पं पडिवज्जामि, आयरिएहिं वारिओ, न ठाइ, सर्व चेवपडिवजइ, निग्गओ, एगस्थ वाणमंतरघरे पडिम ठिओ, देवयाए सम्मदिहियाए मा विणिस्सिाहितित्ति इत्थिरूपेण उवहारं| गहाय आगया, वाणमंतरं अचित्ता भणइ-गिण्ह खवणत्ति, पललभूवं कूरं भक्खरूवाणि नाणापगाररूवाणि गहियाणि, खाइत्ता रत्तिं पडिमं ठिओ, जिणकप्पियत्तं न मुंचति, पोट्टसरणी जाया, देवयाए आयरियाण कहियं, सो सीसो अमुगत्थ, दश पूर्वाणि अनुप्सम्यन्ते । प्रतिष्टाने नगरे नागवसुः श्रेष्ठी नागश्रीभार्या, श्राद्ध है अपि, तयोः पुत्रो नागदत्तो निर्विणकाम भोगः प्रबजितः, सच | प्रेक्षते जिनकलिपकानां पूजासकारी, विभाषा यथा व्यवहारे प्रतिमाप्रतिपन्नानां च प्रतिनिवृत्तानां पूजाविभाषा, स भणति-महमपि जिनकल्यं प्रतिपये, आचावारितः, न तिति, स्वयमेव प्रतिपचते, निर्गतः, एका म्यन्तरगृहे प्रतिमया स्थितः, देवता सम्पष्टिः मा विन-दिति बीरूपेयोपहार गृहीत्वा ॥६९८॥ गता, व्यन्तरमविस्वा भणति-गृहाण अपक हति, पललभूतं (मिष्ट)रं भक्ष्यरूपाणि नानाप्रकारवरूपाणि गृहीतानि, सादिया रात्री प्रतिमा खितः, जिमकल्पिको ग मुमति, अतिसारो जातः, देवतयाऽचार्याणां कथित, स शिष्योमुत्र, दीप अनुक्रम [२६] 5 456 5305- 0 मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1399~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy