SearchBrowseAboutContactDonate
Page Preview
Page 1393
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) SC0% प्रत सूत्रांक 4% AR [सू.] दीप अनुक्रम [२६] भाया थूलभद्दो बारसम परिसं गणियाए घरं पविट्ठस्स, सो सहाविओ भणइ-चिंतेमि, सो भणइ-असोगवणियाए चिंतेहि, सो तत्थ अइयओ चिंतेइ-केरिसया भोगा रजवक्खित्ताणं !, पुणरवि णरय जाइवं होहितित्ति, एते णामेरिसया भोगा तओ पंचमुद्वियं लोयं काऊण कंवलरयणं छिंदित्ता रयहरणं करेता रण्णो पासमागओ धम्मेण बहाहि एवं चिंतियं, राया भणइ-सुचिंतिय, निग्गओ, राया भणइ-पेच्छह कवडत्तणेण गणियाघरं पविसइ नवित्ति, आगासतलगओ पेच्छइ, जहा मतकडेवरस्स जणो अवसरइ मुहाणि य ठएइ, सो भगवं तहेव जाइ, राया भणइ-निविणकामभोगो भगवंति, सिरिओ ठविओ, सो संभूयविजयस्स पासे पधइओ, सिरियओवि किर भाइनेहेण कोसाए गणियाए घरं अलियड़, सा य अणुरत्ता थूलभद्दे अण्णं मणुस्सं नेच्छइ, तीसे कोसाए डहरिया भगिणी उवकोसा, तीए सह वररुई चिडइ, सो सिरिओ तस्स छिद्दाणि मग्गइ, भाउजायाए मूले भणइ-एयस्त निमित्तेण अम्हे पितिमरणं पत्ता, भाइविओर्ग च पत्ता, तुझ विओओ आता स्थूलभा द्वादशं वर्ष गणिकागृहं प्रविष्य, स शब्दितो भणति-चिन्तयामि, स भवति-अशोकवनिकायां चिन्तय, सतवातिगतबिम्सथति कीदशा भोगा राज्यव्याक्षिसाना ? पुनरपि नरके यातब्ध भविष्यतीति, एते नामेहशा भोगावतः पजमुष्टिकं सोचं कृष्वा कम्बहरलं छिपवारजोहरणं कृत्वा राशः पाचमागत्य धर्मेण ववैवं चिन्तितं, राजा भणति-सुचिन्तितं, निर्गतो, राजा भणति-पश्यामि कपटेन गणिकागृहं प्रविशति नति, भाकाशतलगतः प्रेक्षते, यथा मृतकलेवरात् जनोऽपसरति मुखानि च स्थगवति स भगवान् तथैव यात्ति, राजा भणति-निविणकामभोगो भगवानिति, श्रीयकः स्थापितः, स संभूतिविजयस्य पा प्रवजितः, श्रीवकोऽपि किल भ्रातृस्नेहेन कोशाया गृहमाश्रयति, सा चानुरक्ता स्थूलभदेऽम्यं मनुष्य नेच्छति, तस्याः कोशाया लम्ची भगिन्युपकोशा, तया सह वररुचिस्तिति, स श्रीयकरतब विापि मार्गयति, भ्रातृजायाया मूले भणति-पतख निमित्तेन अम्मा पिता मरणं प्राप्तः, भ्रातृवियोगं (वयं) भाप्ताः, तब वियोगो +- 6 मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1392 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy