SearchBrowseAboutContactDonate
Page Preview
Page 1391
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) प्रत सूत्रांक [सू.] पसंसामि लोइयकवाणि अनहाणि पढाइ, राया भणइ-कहं लोइयकवाणि ?. सगडालो भणइ-मम धूयाओवि पदति, | किमंग पुण अण्णो लोगो, जक्खा एगंपि सुयं गिण्हइ, वितिया दोहि तइया तिहि वाराहि, ताओ अण्णया पविसंति अंतेउरं, जवणियंतरियाओ ठवियाओ, वररुई आगओ धुणइ, पच्छा जक्खाए पढियं बितियाए दोणि तइयाए तिण्णि | वारा सुर्य पढियं एवं सत्तहिवि, रायाए पत्तियं, वररुईस दाणं वारियं, पच्छा सो ते दीणारे रतिं गंगाजले जंते ठवेइ, लासाहे दिवसओ धुणइ गंगं, पच्छा पाएण आहणइ, गंगा देइत्ति एवं लोगो भणइ, कालंतरेण रायाए सुर्य, सगडालस्स | कहेइ-तस्स किर गंगा देइ, सगडालो भणइ-जइ मए गए देइ तो देइ, कल्लं वच्चामि, तेण पञ्चाइगो पुरिसो पेसिओ |विगाले पच्छन्नं अच्छसु जं वररुई ठवेइतं आणेज्जासि, गएण आणिया पोलिया सगडालस्स दिण्णा, गोसे नंदोवि गओ, पिच्छइ थुर्णत, थुए निबुडो, हत्थेहि पाएहि य जंतं मग्गइ, नस्थि, विलक्खो जाओ, ताहे सगडालो पोलियं रणो 1 प्रशंसामि लौकिककाम्यानि अनर्थकानि पठति, राजा भणति-कथं लौकिककाथ्यानि ?, शकटाको भणति-मम दुहितरोऽपि पठन्ति किमा पुनरम्यो लोका, यक्षा एकशः श्रुतं गृहाति द्वितीया रिकाः ललीया त्रिः, ता अभ्यदा प्रधेशयति अन्तःपुर, यवनिकान्तरिताः स्थापिताः, वररुचिरागतः सीति । पक्षात् यक्षषा एकाः द्वितीया हिरवस्तृतीयथा त्रिः श्रुतं पठितं एवं सप्तभिरपि, राज्ञा प्रत्ययितं, वररुचये दानं चारितं, पवारस तान् दीनारान् रात्री गङ्गाजले यन्त्र स्थापयति, तदा दिवसे सौति गङ्गा पश्चात्पादेमाहन्ति, गङ्गाददातीत्येवं लोको भवति, कालान्तरेण राज्ञा श्रुतं, शकटालाय कथयति-तौ किल गया। ववाति, पाकटालो भणति-पदि मवि गते ववाति तर्हि ददाति, कल्ये बजावः, तेन प्रत्यथितः पुरुषः प्रेषितो विकाले प्रच्छ तिष्ठ यद्वररुचिः स्थापयति तदानये, गतेनानीता पोहलिका शटालाय यचा, प्रत्यूपति नन्दोऽपि गता, प्रेक्षते स्तुवन्त, स्तुत्वा ममः दसाभ्यां पादाभ्यां च यन्त्र मार्गवति, नास्ति, विलक्षो जाता, | तदा शकटाकः पोहलिका राशे दीप अनुक्रम [२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1390 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy