SearchBrowseAboutContactDonate
Page Preview
Page 1367
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) प्रत सूत्रांक [सू.] तत्थ एगंमि कुंडलजुयलं एगमि देवदूसजुयलं, तुट्टाए गहियाणि, एवं हारस्स उप्पत्ती । सेयणगस्स का उप्पत्ती ?, एगत्थ वणे हथिजुहं परिवसइ, तंमि जूहे एगो हत्धी जाए जाए हथिचेलए मारेइ, एगा गुबिगी हस्थिणिगा, सा य ओसरिता एकल्लिया चरइ, अण्णया कयाइ तणपिडियं सीसे काऊण तावसासमं गया, तेसिं तावसाणं पाएमु पडिया, तेहिं णायंसरणागया वराई, अण्णया तत्थ चरंती वियाया पुत्तं, हथिजूहेण समं चरंती छिद्देण आगंतूण थर्ण देइ, एवं संबड्डइ, तत्थ तावसपुत्ता पुष्फजाईओ सिंचंति, सोवि सोडाए पाणियं नेऊण सिंचाइ, ताहे नाम कयं सेवणओत्ति, संवहिओ मयगलो जाओ, ताहे णेण जूहबई मारिओ, अप्पणा जुहं पडिवण्णो, अण्णया तेहिं ताबसेहिं राया गाम दाहितित्ति मोयगेहि लोभित्ता रायगिहं नीओ, णयर पवेसेत्ता बद्धो सालाए, अण्णया कुलवती तेण व पुवन्भासेण दुको किं पुत्ता! सेयणग ओच्छगं च से पणामेइ, तेण सो मारिओ, अण्णे भणंति-जूहवइत्तणे ठिएणं मा अण्णावि वियातित्ति ते तकस्मिन् कुन्दलयुगलमेकस्मिन् देवतुष्ययुगलं, तुष्टया गृहीतानि, एवं हारस्योत्पत्तिः। सेचनकस्य कोपतित, एकत्र बने हस्तिपूर्ण परिक्सति, तस्मिन् पूणे एको हस्ती जातान् गातान् हस्तिकलभान मारयति, एका गुची हस्तिनी, सा चापपत्यकाकिनी चरति, भग्यदा कदाचित् तृणपिण्टिको शीर्षे कृत्वा तापसाश्रमं गता, तेषां तापसाई पादयोः पतिता, सेशोतं-शरणागता वराकी, अन्यदा तत्र चरन्ती प्रजनितवती पुत्रं, हस्तियूयेन समं चरन्ती जबसरे आगत्य सनं ददाति, एवं संवर्धते, सत्र तापसपुत्राः पुष्पजातीः सिञ्चन्ति, सोऽपि शुण्डपा पानीषमानीय सिमति, तदा नाम कृतं सेचनक इति, संवृद्धो मदकलो जातः, तदाऽनेन यूथपतिर्मारितः, आत्मना यूथं प्रतिपनं, अन्य दा सापस राजा प्रामं दास्यतीति लोभयित्वा मोदक राजगृहं नीतः, नगरं प्रवेश्य बद्धः शालायां, मन्बदा कुलपतिस्तेनैव पूर्वाभ्यासेनागतः, किं पुत्र सेचनक ! वस्त्रं च तमे क्षिपति, लेन स मारिता, अन्ये भणस्ति-यूथपतित्वे खितेन माऽन्यापि प्रजीजगदिति ते **%A60-4 दीप अनुक्रम [२६] -% R-50 % 4-% मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~13664
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy