SearchBrowseAboutContactDonate
Page Preview
Page 1365
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) 2- % 4 प्रत सूत्रांक [सू.] दीप अनुक्रम [२६] तओ सेडुगवत्तंत सामी कहेइ, जाब देवो जाओ, ता तुन्भेहिं छीए किं एवं भणइ, भगवं मम भणइ-किं संसारे अकलह निषाणं गच्छेति, तुमं पुण जाव जीवसि ताव सुहं मओ नरयं जाहिसित्ति, अभओ इहवि पेश्यसाहुपूयाए पुण्णं समजिणइ मओ देवलोग जाहिति, कालो जह जीवद दिवसे २ पंच महिससयाई वावाएइ मओ मरए गच्छा, राया भणइ-अहं तुन्भेहिं नाहेहिं कीस नरयं जामि ? केण उवाएण वा न गच्छेजा, सामी भणइ-जइ कपिलं माहणि भिक्खं दावेसि कालसूरिय सूर्ण मोएसि तो न गच्छसि नरयं, वीमंसियाणि सवप्पगारेण नेच्छंति, सोय किर अभवसिद्धीओ कालो, पिज्जाइयाणिया कविला न पडिवजा जिणवयणं, सेणिएण धिज्जाइणी भणिया सामेण-साह बंदाहि, सा नेच्छा, मारेमि ते, तहावि नेच्छइ, कालोवि नेच्छइत्ति, भणइ-मम गुणेण एत्तिओ जणो सुहिओ नगरं च, एत्थ को दोसो, तस्स पुत्तो पालगो नाम सो अभएण उवसामिओ, कालो मरिउमारतो, तस्स पंचमहिसगसयघातेहिं से ऊर्ण अहे सत्तमया ततः सेटुकवृत्तान्त स्वामी कधयति, याबद्देवो जाता, सहि युष्माभिः ते किमेवं भणति', भाइ भगवान् मा भणति-कि संसारे तिष्ठत निर्वाण गच्छतेति, त्वं पुनर्यावजीवसि तावत्सुखितो मृतो नरकं यायसीति, अभय ददापि वैश्यसाधुपूजया पुण्यं समुपार्जयति मृतो देवकोकं यास्थति, कालिको यदि जीवेत् दिवसे २ महिषपञ्चशती न्यापादयति मतो नरकं गमिष्यति, राजा भणति-अहं युष्मासु नाथेषु कथं नरकं गमिष्यामि १, केन घोपायेग न गच्छे !, स्वामी भणति-यदि कपिलां प्राह्मणी भिक्षा दापयसि कालशौकरिकात् सूनो मोचयसि तदान गच्छसि मरकं, प्रज्ञापितो सर्वप्रकारेण नेपछता, स किसाभव्य सिद्धिका कालिका, विजातीया कपिला न प्रतिपयते जिनवचनं, श्रेणिकेन घिमातीया भणिता साना-साधून वन्दस्ख, सा नेपछति, मारयामि त्वां, तथापिन प्रतिपद्यते, कालिकोऽपि नेष्यतीति, भणति-मम गुणेनेषान् जनः सुखी नगरं च, भन्न को दोषः, तसा पुत्रः पाळको नामाभयेन स उपामितः, कालिको मतुंमारब्धः, तस्य महिषपञ्चशत्या धातेनाथोनमधः सप्तमी 94256 मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1364
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy