SearchBrowseAboutContactDonate
Page Preview
Page 1329
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [२६] %25%54564584%9645 भयारिंमि विभासा २६, जेणेविस्सरिय नीए-ऐश्वर्य प्रापित इत्यर्थः, 'वित्चे' धणे तस्सेब संतिए लुभइ २७, तप्पभावुडिए वावि-लोगसंमयत्तणं पत्ते तस्सेव केणइ पगारेण अंतराय करेइ २८ सेणावई रायाणुन्नायं वा चाउरंतसामि पसस्थारंलेहारियमाइ भत्तारं वा विहिंसइ रहस्स वावि निगमस्स जहासंखं नायगं सेडिमेव वा, निगमो-वणिसंघाओ २९, अप्प स्समाणो माइहाणेण पासामि अहं देवत्ति वा वए ३०, 'अवनेणं च देवाणं जह किं तेहिं कामगद्दहेहिं जे अम्हं न उवदाकरेंति, महामोहं पकुबइ कलुसियचित्तत्तणओ ३१, अयमधिकृतगाथानामर्थः। एकत्रिंशभिः सिद्धादिगुणैः, क्रिया पूर्ववत्. सितं मातमस्येति सिद्धः आदौ गुणा आदिगुणाः सिद्धस्यादिगुणाः सिद्धादिगुणाः, युगपद्भाविनो न क्रमभाविनर इत्यर्थः, तानेबोपदर्शयन्नाह सनहणिकार: पदिसेदेण संढाणवण्णापंधरसफासवेए य । पणपणदुपण इतिहा इगतीसमकायसंगरुडा ॥१॥ अस्या व्याख्या-प्रतिषेधेन संस्थानवर्णगन्धरसस्पर्शवेदानां, कियझेदानां ?-पञ्चपञ्चद्विपश्चाष्टत्रिभेदानामिति, किम् - एगत्रिंशत्सिद्धादिगुणा भवन्ति, 'अकायसंगरुहत्ति अकायः-अशरीरः असङ्गः-सङ्गवर्जितः अरुहः-अजन्मा, एभिः सहै-18 कत्रिंशद्भवन्ति, तथा चोक्त-"से ण दीहे ण हस्से ण बट्टे न तंसे न चउरसे न परिमंडले ५ न किण्हे न नीले न लोहिए न हालिद्दे न सुकिले ५ न सुब्भिगंधे न दुन्भिगंधे २ न तिचे न कडुए न कसाए न अंबिले न महुरे ५ न कक्खडे न मउए सन दीर्घः न इखो न वृत्तो न यो म चतुरस्रो न परिमण्डलो न कृष्णो न नीलो न लोहितो न हारियो न शुक्लो न सुरभिन दुर्गन्धो न तिको न कटुको न कषायो नाम्लो न मधुरोग कर्कयो न सूदुर्न. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: सिद्धादिना ३१ भेदानां वर्णनं ~1328~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy