SearchBrowseAboutContactDonate
Page Preview
Page 1304
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) प्रत सूत्रांक -4-40% [सू.] % आवश्यक- सम्यक्त्वं प्रतिपद्यमानः प्रायः सञ्जाततत्त्वरुचिरित्यर्थः, तथाऽविरतसम्यग्दृष्टि:-देशविरतिरहितः सम्यग्दृष्टिः, विरता- प्रतिक्रविरत:-श्रावकग्रामः, अमत्तश्च प्रकरणात्ममत्तसंयतग्रामो गृह्यते, ततश्चाप्रमत्तसंयतग्राम एव, 'णियट्टिअणियट्टिवायरो' तिमणाध्यक द्रीया निवृत्तिबादरोऽनिवृत्तिवादरश्च, तत्र क्षपकश्रेण्यन्तर्गतो जीवग्रामः क्षीणदर्शनसप्तकः निवृत्तिवादरो भण्यते, तत ऊर्च ॥६५०॥ लोभाणुवेदनं यावदनिवृत्तिवादरः, 'सुहुमेत्ति लोभाणून वेदयन् सूक्ष्मो भण्यते, सूक्ष्मसम्पराय इत्यर्थः, उपशान्तक्षीणमोहः श्रेणिपरिसमाप्तावन्तर्मुहूर्त यावदुपशान्तवीतरागः क्षीणवीतरागश्च भवति, सयोगी अनिरुद्धयोगः भवस्थकेवलि ग्राम इत्यर्थः, अयोगी च निरुद्धयोगः शैलेश्यां गतो इस्वपञ्चाक्षरोगिरणमात्रकालं यावत् इति गाथाद्वयसमासार्थः॥ दिव्यासार्थस्तु प्रज्ञापनादिभ्योऽयसेयः॥ पञ्चदशभिः परमाधार्मिकैः, क्रिया पूर्ववत्, परमाश्च तेऽधार्मिकाश्च २, संक्लिष्टप-| रिणामत्वात्परमाधार्मिकाः, तानभिधित्सुराह सङ्ग्रहणिकार: भने संवैरिसी चेव, सामे म सबले हय । रुद्दोवेकाले य, महाकौलेत्ति आवरे ॥१॥ असिपेते णकुंभे", पौल वेयरणी इय । खसरे महायोसे," एए पचरसाहिया ॥ २ ॥ इदं गाथाद्वयं सूत्रकृन्नियुक्तिगाथाभिरेव प्रकटार्थाभियाख्यायते-धाडेंति पहावेंति य हणंति बंधंति (विधतिविध्यन्ति) तह निसुंभंति । मुंचंति अंबरतले अंबा खलु तत्थ नेरइया ॥ १॥ ओह्यहए य तहियं निरसण्णे कप्पणीहिं ॥६५०॥ धाटयन्ति (प्रेरयन्ति ) प्रधावयन्ति (भ्रमयस्ति) च मन्ति अनन्ति तथा भूमौ पातयन्ति । मुश्चन्ति मम्बरतळात् मम्बाः खलु वा नैरविकान् । ॥ उपहतहतान् तन्त्र च निःसंज्ञान् कल्पनीभिः दीप अनुक्रम [२५] 47 text मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: परमाधार्मिकानां १५ भेदानां वर्णनं ~ 1303~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy