SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [८७], भाष्यं [-] (४०) * प्रत सूत्राक आहे न चित्तिजाइ तओ जणमारिं करेइ, ततो चित्तगरा सधे पलाइउमारद्धा, पच्छा रण्णा णायं, जदि सवे पलायति, तो||| | एस जक्खो अचित्तिजंतो अम्ह बहाए भविस्सइ, तेणं चित्तगरा एकसंकलितबद्धा पाडुहुएंहिं कया, तेर्सि णामाई पत्तए। लिहिऊण घडए छूढाणि, ततो वरिसे वरिसे जस्स णाम उहाति, तेण चित्तेययो, एवं कालो वञ्चति । अण्णया कयाई | कोसंबीओ चित्तगरदारओ घराओ पलाइओ तत्थागओ सिक्खगो, सो भर्मतो साकेतस्स चित्तगरस्स घरं अल्लीणो, सोवि | एगपुत्तगो थेरीपुत्तो, सो से तस्स मित्तो जातो, एवं तस्स तत्ध अच्छतस्स अह तंमि वरिसे तस्स थेरीपुत्तस्स वारओ जातो, पच्छा सा थेरी बाहुप्पगार रुवति, ते रुवमाणी थेरी दहण कोसंबको भणति-किं अम्मो ! रुदसि , ताए सिई, सो| भणति-मा रुयह, अहं एवं जक्खं चित्तिस्सामि, ताहे सा भणति-तुम मे पुत्तो किं न भवसि ?, तोवि अहं चित्तेमि, अच्छह तुम्भे असोगाओ, ततो छभत्तं काऊण अहतं वत्थजुअलं परिहित्ता अगुणाए पोत्तीए मुहं बंधिऊण चोक्खेण यांपत्तेण सुइभूएण णवएहिं कलसएहिं पहाणेत्ता णवएहिं कुचएहिं णवएहि मल्ल संपुडेहिं अल्ले सेहिं षण्णेहिं च, चित्तेऊण पायव अथ न चिभ्यते तदा जनमारि करोति, ततचित्रकराः सर्वे पलायितुमारब्धाः, पवादाज्ञा ज्ञातं, यदि सवें पलायिष्यन्ते तर्हि एष यक्षोऽचिन्यमाण: अस्माकं वधाप भविष्यति, तेन चित्रकरा एकखलाबद्धा प्रतिभूकैः (पारितोषिकः) कृताः, तेषां नामानि पत्रके लिखित्वा घटे क्षिप्तानि, ततो वर्ष वर्षे यस नाम उत्तिहते, तेन चित्रवितव्यः, एवं कालो गाति । मन्पदा कदाचित् कौशाम्बीकः चित्रकरदारकः गृहात् पलायितः तत्रागतः शिक्षका (शिक्षितुं),स माम्यन् साकेतकसा चित्रकरस गृहमालीना, सोऽपि एकत्रका स्थविरापुत्रः, सोऽथ तस्य मित्रं जाता, एवं समिस्तिष्ठति अथ तस्मिन्वय तय स्थविरापुत्रस्य वारको जाता, पश्चात् सा स्थचिरा बहुप्रकार रोदिति, तो कदती हटा स्थविर कौशाम्बीको भणति--किमब! रोदिषि तथा शिष्टं ( वृत्तान्त),सभणति-त्रा रुदिहि महमेतं यक्ष चित्र यिष्यामि, तदा सा भवाति-वं मे पुत्रः किं नासि, तथापि अहं चित्रयामि, तिपय यूयमशोकाः, ततः षष्ठभक्तं कृत्वाव्हतं वायुगलं परिधावाटगुणया वधिकया मुखं सध्या चोक्षण प्रयतेन शुचीभूतेन नवैः कलशैः अपवित्वा नचैः कूर्चकैः नवमलकसंपुटैः असेपर्वण चित्रविस्वा पादप तितो भणति-* पाहुडएदि म..+ -सिं सहेसि.सिागेवगस. नास्तीदम्, मुहपोतीए.tण पण पव०. माडपसं०. अलेस्सेहि. | चित्तिओ चिनेक र दीप अनुक्रम Sirwsaneiorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 128~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy