SearchBrowseAboutContactDonate
Page Preview
Page 1270
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०५...], (४०) प्रत सूत्रांक आवश्यकहारिभद्रीया ॥६ ॥ दिवस ओवि चोक्खाणं तयाणं असईए दंडिओवा एइ नीइ वा तेण दिवसओ संविक्खाविजइ, एवं कारणेण निरुद्धस्स ४४ प्रतिक्रमइमा विही 'छेयण बंधण' इत्यादि, जो सो मओ सो लंछिजइ, 'बंधण'न्ति अंगुहाइ बझंति, संथारो वा परिवणनि णाध्य मित्तं दोरोहिं उग्गाहिजइ, 'जग्गण'न्ति जे सेहा बाला अपरिणया य ते ओसारिजंति, जे गीयस्था अभीरू जियनिद्दा अचित्तसं यतमनुउवायकुसला आसुकारिणो महाबलपरकमा महासत्ता दुद्धरिसा कयकरणा अप्पमाइणो एरिसा ते जागरंति, 'काइयमत्ते यत्ति जागरंतेहिं काझ्यामत्तो न परिविजह हत्थउडे'त्ति जइ उठेइ तो ताओ काइयमत्ताओ हत्वउडेणं काइयं गहाय | सिंचंति, जइ पुण जागरंता अञ्छिदिय अवंधिय तं सरीरं जागरंति सुर्वेति वा आणाई दोसा, कहं ?-'अण्णाइडसरीरे' अन्याविष्टशरीरं सामान्येन तावद् व्यन्तराधिष्ठितमाख्यायते विसेसे पुण पंता वा देवया वा उडेजा, पंता नाम पडणीया, सा पंता देवया छलेजा कलेवरे पविसि उठेज वा पणचए वा आहाविज वा, जम्हा एए दोसा तम्हा छिदिउंबंधिउं वा प्यपारि [सू.] दीप अनुक्रम [२३] CCCC दिवसेऽपि चोक्षाणामनन्तकानामसरखे दधिको वाऽध्याति गच्छति पा तेन दिवसे प्रतीक्ष्यते, एवं कारणेन निरुद्धखैष विधिः-छेदनबन्धने 'त्यादि। यः स मृतः स लाध्यते, बन्धनमिति अहुष्टी बभ्येते, संसारको वा पारिठापनिकीनिमिचं दवरकैरुहाझते, जागरण मिति ये शैक्षा बाला अपरिणताब तेऽपसार्यन्ते, ये गीतायां अभीरयो जितनिधा उपायकुशला आशुकारिणो महावलपराक्रमा महासचा दुर्धर्षाः कृतकरणा अप्रमादिनः इदशास्ते जान्नति, काविकीमात्रं चेति जाग्रद्धिः काषिकीमात्रकं न परिष्ठाप्यते, इनपुटश्रेति ययुत्तिष्ठति तवा ततः काविकीमात्रकात् इस्तपुटेन काषिी गृहीत्वा सिञ्चन्ति, यदि पुनजामतोच्छिावाऽबङ्गा तत् शारीर जाग्रति स्वपन्ति वा माज्ञादयो दोषाः, कथम् -'अन्धाविष्टशरीरं-विशेषे पुनः प्रान्ता वा देवता वोत्तित् , प्रान्ता दानाम प्रत्पनीका, सा प्रान्ता देवता छलेत् कडेवरे प्रविश्योत्तिष्ठेत् अन्त्येवाऽधायदा, यम्मावते दोषास्तम्मात् छिरपा बङ्गा वा ॥३३॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1269~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy