SearchBrowseAboutContactDonate
Page Preview
Page 1253
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०५...], (४०) प्रत सूत्रांक | अलेवडयं चेव पाणयं होइ, एवं मक्खियावि, संघाडएण पुण एगो भत्तं गेण्हइ मा चेव छुन्भइ, बीओ पाणयं, हत्थो। अलेवाडओ चेव, जइवि कीडियाउ मझ्याउ तहवि गलिज्जति, इहरहा मेहं उवणंति मच्छियाहि वमी हवइ, जइ तंदुलोयगमाइसु पूयरओ ताहे पगासे भायणे छुहित्ता पोत्तेण दद्दरओ कीरइ, ताहे कोसएणं खोरएण वा उक्कहिजइ, धोवएण पाणएण समं विगिंचिजइ, आउकार्य गमित्ता कडेण गहाय उदयस्स ढोइजइ, ताहे अप्पणा चेव तत्थ पडइ, एबमाइ तेइंदियाणं, पूयलिया कीडियाहिं संसत्तिया होज्जा, सुकओ वा कूरो, ताहे झुसिरे विक्खिरिजइ, तहेव तत्थ ताओ पविसंति, मुहुसयं च रक्खिज्जइ जाव विषसरियाओ। चरिंदियार्ण आसमक्खिया अखिंमि अक्खरा उकहिजइत्ति घेषइ, परहत्थे भत्ते पाणए वा जइ मच्छिया तं अणेसणिज, संजयहत्थे उद्धरिजइ, नेहे पडिया छारेण गुंडिजाइ, कोत्थलगारिया वा वच्छत्थे पाए वा घरं करेजा सबविवेगो, असइ छिंदित्ता, अह अन्नंमि य घरए संकामिजंति, संथारए मंकुणाणं [सू.] दीप अनुक्रम [२३] अलेपकदेव पानीयं भवति, एवं मक्षिका अपि, संघाटकेन पुनरेको भकं गृहाति, मैव पप्तन् , द्वितीयः पानीयं, हलो लेपलदेव, यद्यपि कीटिका मृतास्तथापि गाड्यन्ते, इतरथा मेधामुपहन्युः मक्षिकाभिरान्तिर्भवति, यदि तन्दुलोद कादिपु पूतरकास्तदा प्रकाशे भाजने विस्वा पोतेनाच्छादनं क्रियते, ततः कोशेन क्षौरकेण वा निष्काश्यन्ते, लोकेन पानी येन समं त्वज्यन्ते, अकार्य प्रापथ्य काडेन गृहीत्वोदकाये नियन्ते, तदात्मनैव तत्र पतन्ति, एवमादिश्रीन्द्रियाणा, |पूलिका कीटिकाभिः संसका भये, शुष्को वा क्रः, सदा सुषिरे विकीर्यते, तयैव ताः प्रविशन्ति, मह च रपन्ते यावद्विमस्ताः । चतुरिनियाणा म मधमक्षिका अदणः पुचिपको निष्काशयन्ति इति गृह्यन्ते, परहमते भक्त पानी वा यदि मक्षिकातदनेषणीयं, संपवह अनियन्ते, जे हे पतिताः क्षारेणावगुण्ड्यन्ते कोस्थलकारिका वा बने पाने वा गृहं कुर्यात् सर्वविवेकः, असति छित्त्वा, अयान्वस्मिन् गृहे वा संक्राम्यन्ते, संसारके मरणानां मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1252~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy