SearchBrowseAboutContactDonate
Page Preview
Page 1248
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०५], (४०) प्रतिक्रमणा. परिछापनिक्यधिक E: प्रत सूत्रांक [सू.] आवश्यक- गहियं भत्ते वा लोहो पडिओ पिढगं वा कुक्कुसा वा, सो चेव पोरिसिविभागो, दुकुडिओ चिरपि होजा, परो आलगेण ५ मिसियगं चबलगमीसियाणि वा पीलूणि कूरओडियाए वा अंतो छोटूर्ण करमदएहिं वा समं कंजिओ अन्नयरो बीय- काओ पडिओ होजा, तिलाण वा एवं गहणं होज्जा, निबं तिलमाइसु होजा, जइ आभोगगहियं आभोगेण वा दिनं ॥६२२॥ विवेगो, अणाभोगगहिए अणाभोगदिपणे वा जइ तरह विगिंचिउँ पढम परपाए, सपाए, संथारए लडीए वा पणओ हवेजा ताहे उहं सीयं व णाऊण विगिंचणा, एसोवि वणस्सइकाओ पच्छा अंतोकाए एसि विगिंचणविही, अल्लगं अल्लुहै गखेत्ते सेसाणी आगरे, असइ आगरस्स निवाघाए महुराए भूमीए, अंतो वा कप्परे वा पत्ते वा, एस विहित्ति ॥ अत्र तजातातज्जातपारिस्थापनिकी प्रत्येकं पृथिव्यादीनां प्रदर्शितैव, भाष्यकारः सामान्येन तलक्षणप्रतिपादनायाहवृतजायपरिषणा आगरमाईसु होइ बोद्धव्वा । अतजायपरिट्ठवणा कप्परमाईसु योद्धब्बा ॥ २०५ ॥ (भा०) व्याख्या-तजाते-तुल्यजातीये पारिस्थापनिका २ सा आगरादिषु परिस्थापनं कुर्वतो भवति ज्ञातव्या, आकरा: गृहीतं भक्त वा लोः पतित:पिष्टं वा +फुकसावा, स एव पौरुषीविभागः, दुष्कटः चिरमपि भवेत् , पर माई केण मिश्रित चपलकमिश्रितानि वा | पीवनि कूरकोटिकाया (क्षिप्रचटिकायो) वाऽन्तः क्षित्वा करमः समं वा काजिकः सम्पतरो वा बीजकायः पतितो भवेर, तिलानां चैवं ग्रहणं भवेत् । | निम्बं तैलादिषु भवेत् , बधाभोगगृहीतमाभोगेन वा दत्तं विवेकः, अनाभोगगृहीतेऽमाभोगदत्ते वा यदि शक्यते स्पर्कु प्रथम परपाने खपाचे, संस्तारके लायां | | वा पनको भवेत् तदोष्णं शीतं वा ज्ञात्वा त्यागः, एषोऽपि वनस्पतिकाधिकः, पश्चादन्तःकाय एषां विकविधिः, आईमाई कक्षेत्रे शेषाणि आकरे, असल्याकारे निबांधाते मधुरायाँ भूमौ, भन्तर्वा कपरस्य वा पात्रस या एष विधिरिति। * टुक, + कणिका. 40-5% दीप अनुक्रम [२३] ॥२२॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1247~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy