SearchBrowseAboutContactDonate
Page Preview
Page 1233
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१२७१...] भाष्यं [२०४...], (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [२२] समुदाणकिरिया सपोवधायसमुदाणकिरिया, तत्थ देसोवघारण समुदाणकिरिया कज्जइ कोइ कस्सइ इंदियदेसोवघायं 8 करेइ, सबोवपायसमुदाणकिरिया सवपयारेण इंदियविणासं करेइ १७, पेजवत्तिया पेम्म राग इत्यर्थः, सा दुविहामायानिस्सिया लोभनिस्सिया य, अहवा तं वयणं उदाहरइ जेण परस्स रागो भवइ १८, दोसवत्तिया अप्रीतिकारिका |सा दुविहा-कोहनिस्सिया य माणनिस्सिया य, कोहनिस्सिया अप्पणा कुप्पइ, परस्स वा कोहमुपादेइ, माणणिस्सिया दूसयं पमज्जा परस्स वा माणमुप्पाएइ, इरियावहिया किरिया दुविहा-कजमाणा वेइजमाणा य, सा अप्पमत्तसंजयस्स वीय रायछउमत्थस्स केवलिस्स वा आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं निसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउ भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गिण्हमाणस्स निक्खिवमाणस्स वा जाव चक्खुपम्हनिवायमवि सुहुमा किरिया इरियावहिया कजइ, सा पढमसमए बद्धा विइयसमए वेइया सा बद्धा पुवा वेइया निजिण्णा सेअकाले अर्कमसे यावि भवइ । एयाओ पंचवीस किरियाओ॥ समुपानकिया सौंपचालसमुवानकिया, तत्र देशोपपातेन समुदानक्रिया क्रियते कश्चित् कस्यचित् इन्द्रियदेशोपपातं करोति, सर्वोपधातसमुदानकिया सर्वप्रकारेणेन्द्रियविनाशं करोति, प्रेमप्र त्यधिकी-सा द्विविधा-मायामिश्रिता कोभनिश्रिता च, अथवा तवचनमुनाइरति पेन परस्य रागो भवति, प्रेषप्रत्यषिकी, सा द्विविधा-कोपनिनिता च माननिश्रिता च, कोधमिश्रिता आत्मना कुप्यति परस्थ वा क्रोधमुत्पादयति, माननिश्रिता स्वयं मावति परस्य या मानमुपादयति, ४ाईयोपथिकी क्रिया द्विविधा-कियमाणा च पेचमानाच,साअप्रमत्तसंपतस्थ वीतरागच्छन्नस्थख केवलिनो वायुकं गच्छत आयुकं तिष्ठत आयुकं निषीदत आयुक्तं स्वग्यसंचत आयुकं भुझानस्थायुर्क भाषमाणस्यायुकं वस्त्रं पात्रं कम्बलं पादप्रोग्छनं गृङ्गतो निक्षिपतो वा यावचक्षुःपदमनिपातमपि (तः) सूक्ष्मा किया पथिवी क्रियते, सा प्रयमे समये बद्धा द्वितीयसमये वेदिता सा बद्धा स्पृष्टा वेदिता निजीगो एप्परकाले अकमांशश्वापि भवति, पताः पविशतिः क्रियाः । मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1232~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy