SearchBrowseAboutContactDonate
Page Preview
Page 1225
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू...] दीप अनुक्रम [२१..] आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा ], निर्युक्तिः [१२७१...] भाष्यं [ २०४...], भावशुद्धया । चन्द्रिकायच्च विज्ञानं तदावरणमस्ववदू ॥ १ ॥ इत्यादि, 'विलीयन्ते' विनाशमुपयान्तीति गाथार्थः ॥ १०२ ॥ किं वेदमन्यद् १, इहलोकप्रतीतमेव ध्यानफलमिति दर्शयति न कसाबसमुत्येहि व वाहिज माणसेहिं दुक्खेहिं ईसाविसायसोगाइएहिं साणोवगयचित्तो ॥ १०३ ॥ व्याख्या- 'न कपायसमुत्थैश्च' न क्रोधाद्युद्भवैश्च 'बाध्यते' पीड्यते मानसेदुःखैः, मानसग्रहणात्ताप इत्याद्यपि यदुक्तं तन्न बाध्यते 'ईर्ष्याविशदशोकादिभिः तत्र प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सर विशेष ईर्ष्या विषाद:- बैकुव्यं शोक:दैन्यम्, आदिशब्दाद् हर्षादिपरिग्रहः, ध्यानोपगतचित्त इति प्रकटार्थमयं गाथार्थः ॥ १०३ ॥ सीयायवाहिय सारीरेदिं सुबहुप्पगारेहिं झाणसुनिश्चलचितो न पहिला निरापेही ॥ १०४ ॥ व्याख्या - इह कारणे कार्योपचारात् शीतातपादिभिश्च, आदिशब्दात् क्षुदादिपरिग्रहः, शारीरैः 'सुबहुप्रकारैः' अनेक भेदैः 'ध्यानसुनिश्चलचित्तः ध्यानभावितमतिर्न बाध्यते, ध्यानसुखादिति गम्यते, अथवा न शक्यते चालयितुं तत एव 'निर्जरापेक्षी' कर्मक्षयापेक्षक इति गाथार्थः ॥ १०४ ॥ उक्तं फलद्वारम् अधुनोपसंहरन्नाह इय गुणाधाणं दिहादिसुहसाहणं झाणं खुपसत्यं सदेयं यं यं च निपि ॥ १०५ ॥ व्याख्या--' इय' एवमुक्तेन प्रकारेण 'सर्वगुणाधानम्' अशेषगुणस्थानं दृष्टादृष्टसुखसाधनं ध्यानमुक्तन्यायात् सुठु प्रशस्तं २, तीर्थकरगणधरादिभिरासेवितत्वात्, यतश्चैवमतः श्रद्धेयं नान्यथैतदिति भावनया 'ज्ञेयं' ज्ञातव्यं स्वरूपतः 'ध्येयम्' अनुचिन्तनीयं क्रियया, एवं च सति सम्यग्दर्शनज्ञानचारित्राण्या सेवितानि भवन्ति, 'नित्यमपि' सर्वकालमपि, मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~1224 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy