SearchBrowseAboutContactDonate
Page Preview
Page 1223
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू...] दीप अनुक्रम [२१..] %% % % % %% आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा ], निर्युक्तिः [१२७१...] भाष्यं [ २०४...], आसवदारा संसारयो जंण धम्मसु । संसारकारणाएं तओ धुवं धम्मसुकाई ॥ ९५ ॥ व्याख्या—आश्रवद्वाराणि संसारहेतवो वर्तन्ते तानि च यस्मान्न शुक्लधर्मयोर्भवन्ति संसारकारणानि तस्माद् 'ध्रुव' नियमेन धर्मशुक्के इति गाथार्थः ॥ ९५ ॥ संसारप्रतिपक्षतया च मोक्षहेतुर्ध्यानमित्यावेदयन्नाह - संरवजिरा मोक्सस्स पहो तवो पहले वार्सि झाणं च पहाणं तवस्त्र तो मोक्खयं ॥ ९६ ॥ व्याख्या - संवरनिर्जरे 'मोक्षस्य पन्थाः' अपवर्गस्य मार्गः, तपः 'पन्धाः मार्गः 'तयोः' संवरनिर्जरयोः ध्यानं च प्रधा नाङ्गं तपसः आन्तरकारणत्वात्, ततो मोक्षहेतुस्तद्ध्यानमिति गाथार्थः ॥ ९६ ॥ अमुमेवार्थं सुखप्रतिपत्तये दृष्टान्तैः प्रतिपादयन्नाह अंबरलोमीण कमो जह मलकलंकका सोझायणवणसोसे साइति जलागलाया ॥ ९७ ॥ व्याख्या- 'अम्बर लोहमहीनां' वखलोहार्द्र क्षितीनां 'क्रमशः क्रमेण यथा मूलकलङ्कपङ्कानां यथासङ्ख्यं शोध्या (ध्य) पनयनशोषान् यथासामेव 'साधयन्ति' निर्वर्तयन्ति जलानलादित्या इति गाथार्थः ॥ ९७ ॥ तद सोझा समस्या जीवंवरलोहमे इणिगयाणं । झाणजलाणलसूरा कम्ममलकककाणं ॥ ९८ ॥ व्याख्या -- तथा शोध्यादिसमर्था जीवाम्बरलोहमेदिनीगतानां ध्यानमेव जलानलसूर्याः कर्मैव मलकलङ्कपङ्कास्तेषामिति गाथार्थः ॥ ९८ ॥ किं च तापो सोसो भेभो जोगाणं झालो जहानिय तह सावसोसभेया कम्मस्थवि शाइणो नियमा ९९ ॥ এ এড় অর এএ%% % ছ% e मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~1222 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy