SearchBrowseAboutContactDonate
Page Preview
Page 1219
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) MA प्रत सूत्रांक [सू...] वस्सैव य सेलेसीगयस्स सेलोव णिष्पकंपस्स । बोरिछन्नकिरियमप्पडिवाइ मागं परमसुकं ॥ ४२ ॥ व्याख्या-'तस्यैव च केवलिनः शैलेशीगतस्य शैलेशी-प्राग्वर्णिता तां प्राप्तस्य, किंविशिष्टस्य !-निरुद्धयोगत्वात् 'शैलेश इव निष्पकम्पस्य' मेरोरिव स्थिरस्थेत्यर्थः, किं ?-व्यवच्छिन्नक्रिय योगाभावात् तद् 'अप्रतिपाति' अनुपरतस्वभावमिति, एतदेव चास्य नाम ध्यानं परमशुकुं-प्रकटार्थमिति गाथार्थः ॥ ८२ ॥ इत्थं चतुर्विध ध्यानमभिधायाधुनैतत्प्रति|वद्धमेव वक्तव्यताशेषमभिधित्सुराह पदम जोगे जोगेसु वा मयं वितियमेव जोगमि । तइयं च कायजोगे सुकमजोगंमि य चवस्थं ॥ ८३ ॥ व्याख्या-'प्रथम' पृथक्त्ववितर्कसविचारं 'योगे' मनआदौ योगेषु वा सर्वेषु 'मतम्' इष्टं, तच्चागमिकश्रुतपाठिनः, है 'द्वितीयम्' एकत्ववितर्कमविचारं तदेकयोग एव, अन्यतरस्मिन् सङ्कमाभावात् , तृतीयं च सूक्ष्मक्रियाऽनिवर्ति काययोगे, न योगान्तरे, शुकम् 'अयोगिनि च' शैलेशीकेवलिनि 'चतुर्थ व्युपरतक्रियाऽप्रतिपातीति गाथार्थः॥८शा आह-शुक्लध्यानोपरिमभेदद्वये मनो नास्त्येव, अमनस्कत्वात् केवलिनः,ध्यानं च मनोविशेषः 'ध्यै चिन्तायां मिति पाठात्, तदेतत्कथम् ?, उच्यते जह कदमत्थरस मणो शाणं भण्णह सुनिचलो सत्तो । तह केवलियो काओ सुनिघतो भलए माणं ॥ ४॥ ___ व्याख्या-यथा छद्मस्थस्य मनः, किं-ध्यान भण्यते सुनिश्चलं सत्, 'तथा' तेनैव प्रकारेण योगत्वाव्यभिचारात्के| वलिनः कायः सुनिश्चलो भण्यते ध्यानमिति गाथार्थः ॥ ८४ ॥ आह-चतुर्थे निरुद्धत्वादसावपि न भवति, तथाविधभादावेऽपि च सर्वभावप्रसङ्गः, तत्र का वातेति !, उच्यते दीप अनुक्रम [२१..] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1218~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy