SearchBrowseAboutContactDonate
Page Preview
Page 1217
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) SC प्रत सूत्रांक [सू...] सवाहिं चयइ विष्पजहणाहिं जं भणियं । निस्सेस तहा न जहा देसच्चाएण सो पुर्व ॥ १६ ॥ तस्सोदश्याभावा भवत्वं च विणियत्तए समयं । सम्मत्तणाणदंसणसुहसिद्धत्ताणि मोत्तूणं ॥ १७ ॥ उजुसेटिं पडिवन्नो समयपएसंतरं अफुसमाणो। एगसमएण सिज्झइ अह सागारोवउत्तो सो ॥ १८॥' अलमतिप्रसङ्ग्रेनेति गाथार्थः ॥७६ । उक्त क्रमद्वारम्, इदानीं ध्यातव्यद्वारं विवृण्वन्नाह उपायतिइभंगाइपजयाणं जमेगवस्थुमि । नाणानयाणुसरणं पुञ्चगयसुशाणुसारेणं ॥ ७ ॥ व्याख्या-'उत्पादस्थितिभङ्गादिपर्यायाणाम्' उत्पादादयः प्रतीताः, आदिशब्दान्मूर्तामूर्तग्रहः, अमीषां पर्यायाणां यदेकस्मिन् द्रव्ये-अण्वात्मादी, किं नानानयैः-द्रव्यास्तिकादिभिरनुस्मरण-चिन्तन, कथं ?-पूर्वगतश्रुतानुसारेण पूर्वविदा, मरुदेव्यादीनां वन्यथा । तत्किमित्याह सविधारमावर्षमणजोगतरभो तयं पदमसुकं । होइ पुर्त्तवितक सविधारमरागभावस्म ॥ ७० ॥ व्याख्या-'सविचारं' सह विचारेण वर्तत इति २, विचारः-अर्थव्यञ्जनयोगसङ्कम इति, आह च-'अर्थव्यञ्जनयोगान्तरतः-अर्थ:-द्रव्यं व्यजन-शब्दः योग:-मनःप्रभृति एतदन्तरतः-एतावद्भेदेन सविचारम् , अर्थाद्यञ्जनं सङ्कामतीति विभाषा, 'तकम् एतत् 'प्रथमं शुक्म् आद्यक्त भवति, किनामेत्यत आह-'पृथक्त्ववितर्क सविचारं' पृथक्त्वेन साभित्यजति विप्रजहणाभिः वणिराम् । निशेषत्यारोन तथा न यया देशालागेन स पूर्वम् ॥१५॥ तसोदविकाभावात् भव्यत्वं च विनिवर्तते समकम् । सम्बक्रवज्ञानदर्शनसिबत्वानि मुक्त्वा ॥१०॥ ऋजुश्रेणि प्रतिपक्षः समयप्रदेशान्तरमस्पृशन् । एकसम येन सिध्यति भय सागारोपयुक्तः सः ॥ १८॥ दीप अनुक्रम [२१..] -- -- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~12164
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy