SearchBrowseAboutContactDonate
Page Preview
Page 1201
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) प्रत सूत्रांक [सू...] ठिइत्ति तासिं चेव अहण्हं पयडीणं जहण्णमझिमुकोसा कालावत्था जहा कम्मपयडीए, किं च-पएसभिन्नं शुभाशुभ। पायावत्-'कृत्वा पूर्व विधानं पदयोस्तावेव पूर्ववद् वग्यौं । वर्गपनी कुर्यातां तृतीयराशेस्ततः प्राग्वत् ॥१॥" कृत्वा विधान' मिति २५५, अस्य राशेः पूर्वपदस्य धनादि करवा तस्यैव वर्गादि ततः द्वितीयपदस्वेदमेव विपरीतं क्रियते, तत एतावेव वयेते, ततस्तृतीयपदस्य वर्गधनौ क्रियते, एवमनेन क्रमेणायं राशिः १६७७७२१६ चिंतेजा पएसोत्ति जीवपएसाणं कम्म पएसेहिं सुहुमेहिं एगखेत्तावगादेहिं पुट्ठोगाढअणंतरअणुवायरउद्धाइभेएहिं बद्धाणं वित्थरओ कम्मपयडीए भणियाणं ₹ कम्मविवागं विचिंतेजा, किंच-अणुभावभिन्नं सुहासुहविहतं कम्मविवागं विचिंतेज्जा, तस्थ अणुभावोत्ति तासिं वऽहंद |पयडीणं पुढबद्धनिकाइयाणं उदयाउ अणुभवणं, तं च कम्मविवागं जोगाणुभावजणियं विचिंतेज्जा, तत्थ जोगा मणवयणकाया, अणुभावो जीवगुण एव, स च मिथ्यादर्शनाविरतिप्रमादकपायाः, तेहिं अणुभावेण य जणियमुप्पाइयं जीवस्स कम्मं | जं तस्स विवागं उदयं विचिंतिज्जइ । उक्तस्तृतीयो ध्यातव्यभेदः, साम्प्रतं चतुर्थ उच्यते, तत्र जिणदेसिया एवणसंढाणाखणविहाणमाणाई। उपायहरभंगाइ पजवा जे व पाणं ॥ ५२ ॥ दीप अनुक्रम [२१..] R-56 स्थितिरिति तासामेवामा प्रकृतीनो जघन्यमध्यमोस्कृष्टाः कालावस्था यथा कर्मप्रकृती । किंच-प्रवेशभि-चिन्तयेत्, प्रदेश इति जीवप्रदेशानां कर्मप्रदेश। सूक्ष्मरेकोषाधगावः स्पृष्टावगाढानन्तराणुवादरोनादिभेदैवंदानां विसरतः कर्मप्रकृती भणितानां कर्मविपाक विचिन्तयेत् , जिनुभावभिनं शुभाशुभविभक्तं कर्मविपाक विचिन्तयेत् , तमानुभाव इति तासामेवाष्टानां प्रकृतीनां स्पृष्टबद्ध निकाचितानामुदयावनुभवनम् , संच कर्मविपाकं योगानुभावजनितं विचिन्तयेत् , तत्र योगा मनोवचनकाया, अनुभावो जीवगुण एब, वरनुभावेन च अनितम्-तस्पादितं जीवस कर्म यत् तथा पिपार्क-पदयो विचिन्त्यते । मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1200
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy