SearchBrowseAboutContactDonate
Page Preview
Page 1193
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू...] दीप अनुक्रम [२१..] ************ 96% आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा ], निर्युक्तिः [१२७१...] भाष्यं [ २०४...], झापविकिमो होइ मनोजोगनिहाईयो। भवकाले केवलिनो सेसाण जहासमाहीए ॥ ७४ ॥ व्याख्या - ध्यानं प्राग्निरूपितशब्दार्थ तस्य प्रतिपत्तिक्रम इति समासः, प्रतिपत्तिक्रमः - प्रतिपत्तिपरिपाठ्यभिधीयते, स च भवति मनोयोगनिग्रहादिः, तत्र प्रथमं मनोयोगनिग्रहः ततो वाग्योगनिग्रहः ततः काययोगनिग्रह इति, किमयं सामान्येन सर्वथैवेत्थम्भूतः क्रमो १, न, किन्तु भवकाले केवलिनः, अन्त्र भवकालशब्देन मोक्षगमनप्रत्यासन्नः अन्तर्मुहर्तप्रमाण एव शैलेश्यवस्थान्तर्गतः परिगृह्यते, केवलमस्यास्तीति केवली तस्य, शुलध्यान एवायं क्रमः, शेषस्यान्यस्य धर्मध्यानप्रतिपत्तुर्योगकालावाश्रित्य किं ? - यथासमाधिने'ति यथैव स्वास्थ्यं भवति तथैव प्रतिपत्तिरिति गाथार्थः ॥ ४४ ॥ गतं क्रमद्वारम् इदानीं ध्यातव्यमुच्यते तचतुर्भेदमाज्ञादिः, उक्तं च- "आज्ञाऽपाय विपाकसंस्थानविचयाय धर्म्य' (तत्त्वामें अ० ९ सू० ३७ ) मित्यादि, तत्राऽऽद्यभेदप्रतिपादनायाह सुनिज्मणाइगिणं भूषहियं भूषभावणमहन्यं । अभिषमजियं महत्वं महाणुभावं महाविसवं ॥ ४५ ॥ व्याख्या - सुष्ठु - अतीव निपुणा-कुशला सुनिपुणा ताम्र, आज्ञामिति योगः, नैपुण्यं पुनः सूक्ष्मद्रव्याद्युपदर्शकत्वातथा मत्यादिप्रतिपादकत्वाच्च, उक्तं च- 'सुयनाणंमि नेउण्णं, केवले तयणंतरं । अप्पणो सेसगाणं च, जम्हा तं परिभा वगं ॥ १ ॥ इत्यादि, इत्थं सुनिपुणां ध्यायेत् तथा 'अनाद्यनिधनाम्' अनुत्पन्नशाश्वतामित्यर्थः, अनाद्यनिधनत्वं च द्रव्याद्यपेक्षयेति, उक्तं च- " द्रव्यार्थादेशादित्येषा द्वादशाङ्गी न कदाचिन्नासीदित्यादि, तथा 'भूतहिता' मिति इह भूत • श्रुताने नैपुण्यं केवळे हनन्तरम् । भात्मनः शेषकाणां च यक्षाचत् परिभाषकम् (प्रकाशकम् ॥१॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1192 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy