SearchBrowseAboutContactDonate
Page Preview
Page 1184
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) प्रतिक्रमणाध्यान 5A5-05 प्रत सूत्रांक [सू...] शतक दीप अनुक्रम [२१..] आवश्यक- व्याख्या-इहाऽऽत्मव्यतिरिक्तो योऽन्यः स परस्तस्य व्यसनम्-आपत् परब्यसनं तद् 'अभिनन्दति' अतिक्लिष्टचित्त-18 नन्दात' अतिलिष्टाचत्त- हारिभ- दत्वाद्वहु मन्यत इत्यर्थः, शोभनमिदं यदेतदित्थं संवृत्तमिति, तथा 'निरपेक्ष' इहान्यभविकापायभयरहितः, तथा निर्गत-10 द्रीया दयो नियः, परानुकम्पाशून्य इत्यर्थः, तथा निर्गतानुतापो निरनुतापः, पश्चात्तापरहित इति भावः, तथा किंच-'हृष्यते ॥५९०॥ तुष्यति 'कृतपापः' निर्वर्तितपापः सिंहमारकवत्, क इत्यत आह-रौद्रध्यानोपगचित्त इति, अमूनि च लिङ्गानि वर्तन्त ४ इति गाथार्थः ॥ २७ ॥ उक्तं रौद्रध्यानं, साम्प्रतं धर्मध्यानावसरः, तत्र तदभिधित्सयवादाविदं द्वारगाथाद्वयमाह माणस भावणाभो देख कालं तहाऽऽखणबिसेसं । मालंबणं कर्म झाइयवयं ने य सायारो ॥ २८ ॥ ततोऽणुप्पदामो लेस्सा लिग फलं च नाकणं । धम्म प्राइज मुणी तगयज्ञोगो तभी मुकं ॥ २९ ॥ व्याख्या-'ध्यानस्य' प्राग्निरूपितशब्दार्थस्य, कि?-भावना ज्ञानाद्याः, ज्ञात्वेति योगः, किंच-'देशं तदुचितं, काला तथा आसनविशेषं तदुचितमिति, 'आलम्बनं' वाचनादि, 'क्रम' मनोनिरोधादि, तथा 'ध्यातव्यं ध्येयमाज्ञादि, तथा ये| |च 'ध्यातार!' अप्रमादादियुक्ताः, ततः 'अनुप्रेक्षा' ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनारूपाः, तथा 'लेश्या' शुद्धा एव, तथा 'लिङ्गं श्रद्धानादि, तथा 'फलं' सुरलोकादि, चशब्दः स्वगतानेकभेदप्रदर्शनपरः, एतद् ज्ञात्वा, किं'धर्म्यम्' इति धर्मध्यानं ध्यायेन्मुनिरिति, 'तत्कृतयोगः' धर्मध्यानकृताभ्यासः, 'ततः' पश्चात् शुक्लध्यानमिति गाथाद्वयसमासार्थः ॥ २८-२९ ॥ व्यासार्थं तु प्रतिद्वारं ग्रन्धकारः स्वयमेव वक्ष्यति, तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाह कषवभासो भावणादि शायरस जोग्गयमुवेइ । ताओ य नाणसण परित्तवेरगजणियामओ ॥३०॥ ॐ5%%E5%2 AGAR ॥५९०॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1183~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy