SearchBrowseAboutContactDonate
Page Preview
Page 1164
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) प्रत सूत्रांक आवश्यक- हारिभ द्रीया ॥५८०॥ [सू.] विराधना तया-व्रतादिखण्डनलक्षणया।प्रतिकमामि चतुर्भिः कपायोऽतिचारः कृतः, तद्यथा-क्रोधकषायेण मानकषायेण प्रतिक्रममायाकषायेण लोभकषायण, कषायस्वरूपं सोदाहरणं यथा नमस्कार इति । प्रतिक्रमामि चतसृभिः संज्ञा भिर्योऽतिचारःणा . कृतः, तद्यथा-आहारसंज्ञयेत्यादि ४, तत्र संज्ञानं संज्ञा, सा पुनः सामान्येन झायोपशमिकी औदयिकी च, तत्राऽऽद्या ज्ञानावरणक्षयोपशमजा मतिभेदरूपा, न तयेहाधिकारः, द्वितीया सामान्येन चतुर्विधाऽऽहारसंज्ञादिलक्षणा, तत्राहारसंज्ञा-आहाराभिलापः क्षुद्वेदनीयोदयप्रभवः खल्यात्मपरिणाम इत्यर्थः, सा पुनश्चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा-'ओम| कोहयाए १ छुहावेयणिज्जस्स कम्मस्सोदएणं २ मईए ३ तदोवजोगेण' तत्र मतिराहारश्रवणादिभ्यो भवति, तदर्थोपयोगस्त्वाहारमेवानवरतं चिन्तयतः, तयाऽऽहारसंज्ञया, भयसंज्ञा-भयाभिनिवेश:-भयमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानः समुत्पद्यते, तद्यथा-'हीणसत्तयाए १ भयमोहणिज्जोदएणं २ मइए । तयहोवओगेणं' तया, मैथुनसंज्ञा-1 मैथुनाभिलाषः वेदमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा-'चियमंससोणियत्ताए १ वेदमोहणिजोदएणं २ मईए ३ तयटोवओगेणं ४' तया, तथा परिग्रहसंज्ञा-परिग्रहाभिलापस्तीत्रलोभोदयप्रभव आत्मपरिणामः, इयमपि चतुर्भिः स्थानरुत्पद्यते, तद्यथा-'अविवित्तयाए १ लोहोदएणं २ मईए ३ तदहोवओगेणं . तया ।। प्रतिक्रमामि चतसृभिर्विकथाभिः करणभूताभिर्योऽतिचारः कृतः, तद्यथा-'स्त्रीकथयेति विरुद्धा विनष्टा वा कथा विकथा, सा च ॥५८०॥ भवमकोष्टतया शुधा वेदनीयस्य कर्मण उदयेन मया तदर्थोपयोगेन. २ हीनसत्त्वतया भयमोहनीयोदयेन मत्वा तदर्थोपयोगेन. ३ चितमांसशोणिततया घेदमोहनीयोदयेन मत्या तदर्योपयोगेन. " अविविक्ततया लोभोदयेन मत्या तदर्थोपयोगेन, दीप अनुक्रम [२१] COLORORSCRCESS मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1163~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy