SearchBrowseAboutContactDonate
Page Preview
Page 1158
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [२०] आवश्यक हारिभद्रीया ॥५७७॥ आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा ], निर्युक्तिः [१२७१...] भाष्यं [ २०४...], भिश्च दुष्प्रयुक्तैर्दण्ड्यते आत्मेति, अत्र चोदाहरणानि तत्थं मणदंडे उदाहरणं - कोंकणगखमणओ, सो उद्दजाणू अहो - सिरो चिंतितो अच्छा, साहूणो अहो संतो सुहज्झाणोवगओत्ति वंदंति, चिरेण संलावं देवमारद्धो, साहूहिं पुच्छिओ, भणइ-खरो वाओ वायति, जइ ते मम पुत्ता संपयं बहराणि पलीविजा तो तेसिं वरिसारत्ते सरसाए भूमीए सुबह सालिसंपया होज्जा, एवं चिंतियं मे, आयरिएण वारिओ ठिओ, तो एवमाइ जं असुहं मणेण चिंतेइ सो मणदंडो १ ॥ बइदंडे उदाहरणं-साहू सण्णाभूमीओ आगओ, अविहीए आलोएइ-जहा सूयरवंदं दिति, पुरिसेहिं गंतुं मारियं २ ॥ | इयाणि कायदंडे उदाहरणं-चंडरुदो आयरिओ, उज्जेणि बाहिरगामाओ अणुजाणपेक्खओ आगओ, सो य अईव रोसणो, तत्थ समोसरणे गणियाघरविहेडिओ जाइकुलाइसंपण्णो इन्भदारओ सेहो उबडिओ, तत्थ अण्णेहिं असद्दहंतेहिं चंडरुदस्स | पास पेसिओ, कठिणा कली घस्सउत्ति, सो तस्स उबडिओ, तेण सो तहेब लोयं कार्ड पद्याविओ, पच्चूसे गामं वचंताणं तन्त्र मनोदण्डे उदाहरण-कोणकक्षपकः, स जानुरथः शिराश्रिन्तयन् तिष्ठति साधवः अहो वृद्धः शुभध्यानोपगत इति वन्दते, चिरेण संहा दातुमारब्धः साधुभिः पृष्टः भणति खरो बातो याति यदि ते मम पुत्राः साम्प्रतं वृणादीनि प्रदीपयेयुः तदा तेपां वर्षांरात्रे सरसावां भूमी सुबही शालीसंपत् भवेत् एवं चितितं मया, आचार्येण वारितः स्थितः, तदेवमादि शुभं मनसा चिन्तयति स मनोदण्डः ॥ वाग्दण्डे उदाहरणं साधुः संज्ञाभूमेरागतः, अविधिनाऽऽलोचयति यथा शूकरवृन्दं दृष्टमिति, पुरुषैश्वा मारितं २॥ इदानीं कायदण्डे उदाहरणम् चण्डरुद्र आचार्यः उज्जयिनीं बहिश्रमादनुवनप्रेक्षक आगतः स चातीव रोषणः, तत्र समवसरणे गणिकागृहविनिर्गतो जातिकुलादिसंपन इम्पदारकः प्रभैक्ष उपस्थितः, तनान्यैरभिश्रण्डस्य पार्श्व प्रेषितः, कठिना पृष्यतां कलिरिति, स तखोपस्थितः तेन स तथैव हो कृत्यामाजितः प्रत्यूषे ग्रामं व्रजतोः ४प्रतिक्रम OIT. ~ 1157 ~ ॥५७७॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy