SearchBrowseAboutContactDonate
Page Preview
Page 1147
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [१५] आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा ], निर्युक्तिः [१२७० ...] भाष्यं [ २०४...], स्व्यनुचित इत्यर्थः यत एवाश्रमणप्रायोग्योऽत एवानाचारः, आचरणीयः आचारः न आचारः अनाचारः - साधूनामनाचरणीयः, यत एव साधूनामनाचरणीयः अत एवानेष्टव्यः - मनागपि मनसाऽपि न प्रार्थनीय इति, किं विषयोऽयमतिचार इत्याह'णाणे दंसणे चरिते' ज्ञानदर्शनचारित्रविषयः, अधुना भेदेन व्याचष्टे - 'सुए 'त्ति श्रुतविषयः, श्रुतग्रहणं मत्यादिज्ञानोपलक्षणं, तत्र विपरीतप्ररूपणाऽकालस्वाध्यायादिरतिचारः 'सामाइय (ए) त्ति सामायिकविषयः, सामायिकग्रहणात् सम्यक्त्वसा| मायिकचारित्र सामायिकग्रहणं, तत्र सम्यक्त्व सामायिकातिचारः शङ्कादिः, चारित्रसामायिका तिचारं तु भेदेनाह- 'तिन्हं गुत्तीणमित्यादि, तिसृणां गुप्तीनां तत्र प्रविचाराप्रविचाररूपा गुप्तयः, चतुर्णां कषायाणां - क्रोधमानमाया लोभानां, पञ्चानां महात्रतानां प्राणातिपातादिनिवृत्तिलक्षणानां षण्णां जीवनिकायानां पृथिवीकायिकादीनां सप्तानां पिण्डेषणानां - असंसृष्टादीनां ताश्चेमाः 'संसद्धमसंसट्टा उद्धड तह होइ अप्पलेवा य। उग्गहिआ पग्गेहिआ उज्झिय तह होइ सत्तमिआ ॥ १ ॥' व्याख्या— तत्रासंसृष्टा हस्तमात्राभ्यां चिन्त्या, ''असंसट्टे हत्थे असंसट्टे मत्ते, अखरडियमिति वृत्तं भवइ' एवं गृह्णतः प्रथमा भवति, गाथायां सुखमुखोच्चारणार्थमन्यथा पाठः, संसृष्टा ताभ्यामेव चिन्त्या, 'संसङ्के हत्थे संसठ्ठे मत्ते, खरडिइत्ति वृत्तं होइ, एवं गृह्णतो द्वितीया, उद्धृता नाम स्थालादौ स्वयोगेन भोजनजातमुद्धृतं, ततः 'असंसट्टे हत्थे असंस मत्ते असंसट्टे वा मते संसद्वे हत्थे' एवं गृह्णतस्तृतीया, अल्पलेपा नाम अल्पशब्दोऽभाववाचकः निर्लेप-पृथुकादि गृहत १ असंसृष्टशे हस्तोऽसंसृष्टं मात्रं अखरष्टितं इत्युक्तं भवति. २ संसृष्टो हतो संसृष्टं मात्र खरण्डितं इत्युक्तं भवति. ३ असंसृष्टो इस्तो असंसृष्टं मात्रं असंसृष्टं वा मात्र संसृष्टो हतो नेन प्र०. मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1146 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy