SearchBrowseAboutContactDonate
Page Preview
Page 1124
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [..] दीप अनुक्रम [१०]] आवश्यकहारिभ श्रीया ॥५६०॥ आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन [४], मूलं [...]/ [गाथा-], निर्बुक्ति: [ १२४२ ] भष्यं [२०४...], ताणि सुरंगाए णिस्सरियाणि, तस्स दिण्णा, अण्णं कहेहि, सा भणइ एक्काए अविरइयाए पगयं जंतिआए कडगा मग्गिया, ताहे रुवएहिं बंघरण दिना, इयरीए धूयाए आविद्धा, बत्ते पगए ण चैव अलिवेइ, एवं कश्वयाणि वरिसाणि गयाणि, कडइत्तएहिं मग्गिया, सा भणइ देमित्ति, जाव दारिया महंती भूया ण सक्केति अवणे, ताहे ताए कडइन्तिया भणियाअण्णेवि रुपए देमि, मुयह, ते णिच्छंति, तो किं सका हत्था छिंदिउँ ?, ताहे भणियं-अण्णे एरिसए चैव कडए घडावे देमो, तेऽवि णिच्छन्ति, तेच्चैव दायचा, कहं संठवेयथा?, जहा य दारियाए हत्था ण छिंदिज्जति, कहं तेसिमुत्तरं दायवं १, आह-ते भणियवा-अम्हवि जइ ते चैव स्वए देह तो अम्हेवि ते चैव कडए देमो, एरिसाणि अक्खाणगाणि कहतीए दिवसे २ राया छम्मासे आणीओ, सवत्तिणीओ से छिद्दाणि मग्गति, सा य चित्तकरदारिया ओवरणं पविसिऊण एक्काजिया चिराणए मणियए चीराणि य पुरओ कार्ड आप्पाणं जिंदइ-तुमं चित्तयरधूया सिया, एयाणि ते पितिसंतियाणि 3 तौ सुरा निती दशा अन्यत्कथय, सा भणति एकपाऽविरतिकथा प्रकरणं याम्या कटकी मार्गिती, तदा रूप्यकैर्बन्धेन दत्ती (लब्धी) इतरस्या दुद्दिश्राऽऽविडी, वृत्ते प्रकरणे नैव ददाति, एवं कतिपयानि वर्षाणि गतानि कटकस्वामियां मार्गिती, सा भणति ददामीति यावद्दारिका महती भूता, न शक्येते निष्काशयितुं तदा तथा कटकस्वामिनी भणिती अन्यानपि रूप्यकान् ददामि मुतं, ती नेच्छतः तत् किं शक्य हस्ती छेतुं ? तदा (तया) भणितंअन्यों शौचैव कटकी कारथित्वा ददामि तावपि नेच्छतः तावेव दातव्य, कथं संस्थापवितव्यौ ?, यथा च दारिकाया दस्तौ न छियेते, कथं ताभ्यामुत्तरं दातव्यं, आइ-तौ भणितथ्यो- अस्माकमपि यदि तानेव रूप्यकान् दत्तं तदा वयमपि तावेव कटकी दयः, इंशान्यायानकानि कथयन्त्या दिवसे दिवसे राजा पण्मासान् आनीतः, सपन्यस्तस्याचिद्वाणि मार्गयन्ति सा किरदारिका अपवरके प्रविश्वैकाकिनी चिरन्तनानि मणियुक्तानि च चीवराणि पुरतः कृत्वा मानं निन्दति खं चित्रकरदुहिताऽसीः, एतानि कानि ४प्रतिक्रम णा० ६ निन्दायां चित्रकृद्दारिकोदा० ~ 1123 ~ ॥५६०। मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy