SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [७९], भाष्यं [-] (४०) प्रत %2527 सूत्राक पदर्शनद्वारेणोक्ता इति । इदानीं अध्ययनन्यासप्रस्तावा, तं चानुयोगद्वारक्रमायातं प्रत्यध्ययनं ओघनिष्पन्ननिक्षेपे' लापार्थ वक्ष्यामः । एष आवश्यकस्य समुदायार्थः, इदानीमवयवार्थप्रदर्शनाय एकैकमध्ययनं वक्ष्यामः, तत्र प्रथममध्ययनं सामायिक-12 समभावलक्षणत्वात् , चतुर्विंशतिस्तवादीनां च तद्भेदत्वात् प्राथम्यमस्येति । अयं च महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्ति । अनुयोगद्वाराणीति कः शब्दार्थः १,अनुयोगोऽध्ययनार्थः,द्वाराणि तत्प्रवेशमुखानीति, यथा हि अकृतद्वार नगरमनगरमेव भवति, कृतैकद्वारमपि च दुरधिगम कार्यातिपत्तये च, कृतचतुर्मूलद्वारं प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च, एवं सामायिकपुरमपि अर्धाधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च तुरधिगमं| भवति, सप्रभेदचतुर्दारानुगतं तु सुखाधिगर्म इत्यतः फलवान् द्वारोपन्यासः । तानि च अमूनि-उपक्रमो १ निक्षेपो २ऽनुगमो ३ नय ४ इति । तत्र शास्त्रस्य उपक्रमणं उपक्रम्यतेऽजेनास्मोदस्मिन्निति वा उपक्रमः, शास्त्रस्य न्यासर्देशानयनमित्यर्थः । तथा निक्षेपणं निक्षिप्यतेऽनेनास्मादस्मिन्निति वा निक्षेपः न्यासः स्थापनेति पर्यायाः । एवमनुगमनं । अनुगमः नामनिष्पानिक्षेपे चेति (मलयगिरिपादाः) २ प्रत्यध्ययनं कार्यः, वाघवामिह सामाथिकाध्ययने इति महभारिपादानामभिप्रायः ३ सावजजोग. बिरइत्यादिना प्रतिपादितः, पण्णामपि अर्धाधिकाराणां प्रतिपादनात्. विना समभावमितरगुमानवस्थानात् तत्सनाव एव परगुणोत्पत्तेः प्राथम्यमस्पे पर्यः ५सामायिकस्य शानदानचारित्रभेदभिन्नतया धाशयादेश्व सम्यक्त्वादिसामायिकरूपत्वात् सामायिकभेदत्वाख्यानं. सामाविकाध्ययनस्य. - प्रतिपादनप्रकाराः 6 गुरुवारयोगः विभीतविनयविनयः "शुश्रूषा. " गुरुवाग्योगादीनां सर्वकारकवाघ्याच्या विरोध: * प्रतिपादनाय. +तहारो नास्तीदम्. दीप अनुक्रम wwwtainatorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~110~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy