SearchBrowseAboutContactDonate
Page Preview
Page 1090
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं I [गाथा-७...], नियुक्ति: [१२०५], भाष्यं [२०४...], (४०) आवश्यकहारिभ द्रीया ॥५४॥ प्रत सूत्रांक किइकम्मपि करितो न होइ किइकम्मनिजराभागी। पणवीसामन्नयरं साहू ठाणं विराहिंतो ॥१२०५ ॥ ५३वन्दनाव्याख्या-कृतिकर्मापि कुर्वन्' वन्दनमपि कुर्वन् न भवति कृतिकर्मनिर्जराभागी 'पञ्चविंशतीनाम् आवश्यकानाम ध्ययने शुद्धवन्दन्यतरत् साधुः स्थानं विराधयन् , विद्यादृष्टान्तोऽत्र, यथा हि विद्या विकलानुष्ठाना फलदा न भवति, एवं कृतिकर्मापि नफलं दोनिर्जराफल न भवति, विकलरवादेवेति गाथार्थः ॥ १२०५ ॥ अधुनाऽविराधकगुणोपदर्शनायाऽऽह पाश्च ३२ पणवीसा[आवस्सग]परिसुद्धं किइकम्मं जो पउंजइ गुरूणं ।सोपावइ निव्वाणं अचिरेण विमाणवासं वा ॥१२०६॥ व्याख्या-पञ्चविंशतिः आवश्यकानि-अवनतादीनि प्रतिपादितान्येव तच्छुड़-तदविकलं कृतिकर्म यः कश्चित् 'प्रयु । करोतीत्यर्थः, कस्मै ?-'गुरवे' आचार्याय, अन्यस्मै वा गुणयुक्ताय, स प्रामोति 'निर्वाण' मोक्षम् 'अचिरेण' स्वल्पकालेन 'विमानवासं चा' सुरलोक ति गाथार्थः ॥ १२०६ ॥ द्वारं । 'कतिदोषविप्रमुक्त'मिति यदुक्तं तत्र द्वात्रिंशद्दोषविप्रमुक्त कर्तव्यं, तद्दोषदर्शनायाह अणाढियं च धद्धं च, पविद्धं परिपिडियं । टोलगइ अंकुसं चेच, तहा कालभरिंगिपं ॥१२०७॥ व्याख्या-'अनाहतम्' अनादरं सम्भ्रमरहितं वन्दते १'स्तब्ध' जात्यादिमदस्तब्धो वन्दते २ 'प्रविर्द्ध' वन्दनकं दददेव का॥५४३॥ नश्यति ३ 'परिपिण्डितं' प्रभूतानेकवन्दनेन वन्दते आवर्तान् व्यञ्जनाभिलापान् वा ब्यवच्छिन्नान् कुर्वन् ४ 'टोलगति |तिडवदुरप्लुत्य २ विसंस्थुलं वन्दते ५ 'अनुशं' रजोहरणमङ्कुशवत्करद्वयेन गृहीत्वा वन्दते ६ 'कच्छभरिंगिय कच्छपवत् । रिणितं कच्छपवत् रिङ्गन् वन्दत इति गाथार्थः ७ ॥१२०७ ।। । ||७..|| दीप अनुक्रम [९..] M मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1089~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy