SearchBrowseAboutContactDonate
Page Preview
Page 1086
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं I [गाथा-७...], नियुक्ति: [११९९], भाष्यं [२०४...], (४०) आवश्यक हारिभद्रीया प्रत ॥५४॥ सूत्रांक - ||७..|| पसंते आसणत्थे य, उपसंते उवहिए । अणुन्नबित्तु मेहावी, किडकम्म पउंजए ॥ ११९९ ॥ |३ वन्दनाव्याख्या-प्रशान्त व्याख्यानादिव्याक्षेपरहितम् आसनस्थं निषद्यागतम् 'उपशान्त क्रोधादिप्रमादरहितम् 'उपस्थित ध्ययने छन्देनेत्याद्यभिधानेन प्रत्युद्यतम्, एवम्भूतं सन्तमनुज्ञाप्य मेधावी ततः कृतिको प्रयुञ्जीत,वन्दनकं कुर्यादित्यर्थः,अनुज्ञापनायांका वन्दने यो च आदेशद्वयं, यानि ध्रुववन्दनानि तेषु प्रतिक्रमणादौ नानुज्ञापयति, यानि पुनरौत्पत्तिकानि तेष्वनुज्ञापयतीति गाथार्थःलारणानि च ॥११९९ ॥ गतं कदेति द्वारं, कतिकृत्वोद्वारमधुना, कतिकृत्वा कृतिकर्म कार्य ?, कियत्यो वारा इत्यर्थः, तत्र प्रत्यहं | नियतान्यनियतानि च वन्दनानि भवन्त्यत उभयस्थाननिदर्शनायाऽऽह नियुक्तिकार: पडिकमणे समझाए काउस्सरंगावराहपाहुणए । आलोयणसंवरणे उत्तमढे य चंदणयं ॥ १२००॥ I व्याख्या-प्रतीपं क्रमणं प्रतिक्रमणम् , अपराधस्थानेभ्यो गुणस्थानेषु वर्तनमित्यर्थः, तस्मिन् सामान्यतो वन्दनं भवति, तथा 'स्वाध्यायें' वाचनादिलक्षणे, 'कायोत्सर्गे' यो हि विगतिपरिभोगायाऽऽचाम्लविसर्जनार्थ क्रियते, 'अपराधे' गुरुविनयलङ्घनरूपे, यतस्तं वन्दित्वा क्षामयति, पाक्षिकवन्दनान्यपराधे पतन्ति, 'प्राघूर्णके' ज्येष्ठे समागते सति वन्दनं भवति, इतरस्मिन्नपि प्रतीच्छितव्यम् , अत्र चायं विधिः-'संभोईय अण्णसंभोइया य दुविहा हवंति पाहुणया । संभोइय ॥५४॥ आयरिय आपुच्छित्ता उ वंदेह ॥ १॥ इयरे पुण आयरियं वंदित्ता संदिसावि तह य । पच्छा चंदेह जई गयमोहा ___ १ सांभोगिका मन्यसांभोगिकाश्च द्विविधा भवन्ति माघूर्णकाः । सांभोषिकान् आचार्य भाव तु वन्दते ॥ १॥ इतरान् पुनराचार्य वन्दिरका संदिश्व तथा च । पश्चात् वन्दन्ते यतयो यतमोहा दीप - 9-964-964-१० - - अनुक्रम [९..] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: प्रतिक्रमण-आदि कारणे वन्दनं अवश्य करणीयं ~ 1085~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy