SearchBrowseAboutContactDonate
Page Preview
Page 1084
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक ॥७..॥ दीप अनुक्रम [s..] आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:) अध्ययन [३], मूलं [-] / [गाथा - ७...], निर्युक्तिः [११९५ ], भाष्यं [ २०४...], द्रीया ॥५४०॥ आवश्यक है सुत्तं वाएउवज्झाओ ॥ १ ॥ तस्यापि तैर्विनेयैः पर्यायहीनस्यापि कृतिकर्म कार्य, यथोचितं प्रशस्तयोगेषु साधून प्रवर्तहारिभ- यतीति प्रवर्तकः, उक्तं च- 'तवसंजम जोगेसुं जो जोगो तत्थ तं पवत्तेइ । असहुं च नियत्तेई गणत तिल्लो पवती उ ॥ १ ॥ अस्यापि कृतिकर्म कार्य हीनपर्यायस्यापि, सीदतः साधूनैहिकामुष्मिकापायदर्शनतो मोक्षमार्ग एव स्थिरीकरो* तीति स्थविरः, उतं च- 'थिरकरणा पुण थेरो पत्तिवावारिपसु अत्थेसुं। जो जत्थ सीयइ जई संतबलो तं थिरं कुणइ ॥ १ ॥ अस्याप्यूनपर्यायस्यापि कृतिकर्म कार्य, गणावच्छेदकोऽप्यत्रानुपात्तोऽपि मूलग्रन्थे । नावगन्तव्यः, साहचर्यादिति, स चेत्थम्भूतः - 'उद्घार्वणापहावणखित्तोवधिमग्गणासु अविसाई। सुत्तत्थतदुभयविक गणवच्छो परिसो होइ ॥ १ ॥' अस्थाप्यूनपर्यायस्यापि कृतिकर्म कर्तव्यं, रलाधिकः- पर्यायज्येष्ठः, एतेषामुक्तक्रमेणैव कृतिकर्म कर्तव्यं निर्जरार्थम्, अन्ये तु भणन्ति-प्रथममालोचयद्भिः सर्वैराचार्यस्य कृतिकर्म कार्य, पश्चाद् यथारलाधिकतया, आचार्येणापि मध्यमे क्षामणानन्तरे कृतिकर्मणि ज्येष्ठस्य कृतिकर्म कार्यमिति गाथार्थः ॥ ११९५ ॥ प्रथमद्वारगाथायां गतं 'कस्ये'ति द्वारम् अधुना 'केने 'ति द्वारं, केन कृतिकर्म कर्तव्यं ? केन वा न कर्तव्यं ?, कः पुनरस्य कारणोचितः अनुचितो वेत्यर्थः, तत्र मातापित्रादिरनुचितो गणः, तथा चाह ग्रन्थकारः ---- मायरं पियरं वावि जिगं बावि भायरं । किइकम्मं न कारिजा सव्वे राइणिए तहा ।। ११९६ ।। १ सूत्रं वाचयति उपाध्यायः ॥ १ ॥ तपःसंयमयोगेषु यो योग्यस्तन्न तं प्रवर्त्तयति । असहिष्णुं च निवर्त्तयति गणचिन्तकः प्रवर्त्ति (क) स्तु ॥ ३ ॥ स्थिरकरणात्पुनः स्थावरः प्रवर्त्तकव्यापारितेष्वर्थेषु । यो यत्र सीदत्ति यतिस्तं स्थिरं करोति ॥ ४ ॥ सीमानान् + मूलमन्येऽवगन्तयः । अभिद्धति. २ उद्भावनप्रभावना क्षेत्रोपधिमार्गेणास्त्रविषादी । सूत्रार्थं तदुभयविद् गणावच्छेदक ईदशो भवति ॥ १ ॥ ३ वन्दनाध्ययने वन्यः ~1083~ ॥५४०॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy