SearchBrowseAboutContactDonate
Page Preview
Page 1078
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं [-] / [गाथा-७...], नियुक्ति: [१९८४], भाष्यं [२०४...], (४०) प्रत सूत्रांक ||७..|| आवश्यक-४ व्याख्या-गतः शिष्यगणोऽस्येति समासस्तम् 'ओमे' दुर्भिक्षे भिक्षाचर्यायाम् अपश्चल:-असमर्थः भिक्षाचर्याऽपञ्च- ३ वन्दनाहारिभ- लस्तं 'स्थविरं' वृद्धम् एवंगुणयुक्तं 'न गणयन्ति' नालोचयन्ति 'सहावि' समर्थाः, अपिशब्दात्सहायादिगुणयुक्ता अपि, ध्ययन द्रीया शठा-मायाविनः आर्यिकाला 'गवेसतित्ति अन्विपन्त इति गाथार्थः ॥ ११८४ ॥ गतमार्यिकालाभद्वारं, विगति | आर्यिकाद्वारमधुना, तत्रेयं गाथा | लाभादि॥५३७॥ द्वाराणि भत्तं वा पाणं वा भुत्तूणं लावलवियमविसुद्धं । तो अवजपडिच्छन्ना उदायणरिसिं बवासंति ॥११८५ ॥ - | व्याख्या-'भक्तं वा' ओदनादि 'पानं वा' द्राक्षापानादि भुक्त्वा' उपभुज्य 'लावलवियन्ति लोख्योपेतम् 'अविशुद्धं ४ विगतिसम्पर्कदोषात्, तथा च-निष्कारणे प्रतिषिद्ध एव विगतिपरिभोगः, उक्तं च-"विगईविगईभीओ विगइगयं जो उ भुंजए साहू । विगई विगइसहावा विगई विगई बलाणेइ॥१॥"त्ति, ततः केनचित्साधुना चोदिताः सन्तः 'अवधपतिच्छन्नाः' पापप्रच्छादिताः 'उदायणरिसिं' उदायनऋषि व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थः ।। ११८५ ।। अत्र कथानकं वीतभए णयरे उदायणो राया जाव पवइओ, तस्स भिक्खाहारस्स वाही जाओ, सो विजेहिं भणिओ-दधिणा भुंजह, दसो किर भट्टारओवइयाएसु अच्छिओ, अण्णया वीयभयं गओ, तत्थ तस्स भगिणिजो केसी राया, तेणं चेव रजे ठाविओ, ॥५३७॥ विगतिविकृतिमीतो विकृतिगतं यस्तु भुकेसापुः । विकृतिर्विकृतिखभावा विकृतिबिंगति बलासयति ॥॥बीतभये नगरे उदायनो राजा यावाप्र-1 जितः, तसा भिक्षाहारस्य व्याधितिः, स वैर्मणिता-दमा भुत, स किल महारको अजिकासु स्थितः, अन्यदा बीतभयं गतः, तत्र तख भागिनेयः केशी राजा, तेनैव राज्ये स्थापितः. दीप अनुक्रम ९..] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1077~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy