SearchBrowseAboutContactDonate
Page Preview
Page 1015
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक ॥४॥ दीप अनुक्रम [६] आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:) अध्ययन [२], मूलं [-] / [गाथा -४], निर्युक्तिः [१०८९], भाष्यं [२०३...] तंत्र प्राकृतशैल्या छान्दसत्वालक्षणान्तरसम्भवाच परीषहोपसर्गादिनमनान्न मिरिति । तथा चाष्टौ व्याकरणान्यैन्द्रादीनि लोकेऽपि साम्प्रतमभिधानमात्रेण प्रतीतान्येव, अतः कतिपयशब्दविषयलक्षणाभिधानतुच्छे पाणिनिमत एव नाग्रहः कार्य इति व्यासादिप्रयुक्त शब्दानामपि तेनासिद्धेः न च ते ततोऽपि शब्दशास्त्रानभिज्ञा इति, कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः - तत्थ सधेहिंदि परीसहोवसग्गा णामिया कसाय (याय) त्ति सामण्णं, विसेसोपणया पचंतनिव्या दंसियमिते जिणंमि तेण नमी । व्याख्या - (गाहद्धं) उल्ललिएहिं पञ्चंत पत्थिवेहिं णयरे रोहिजमाणे अण्णराईहिं देवीए कुच्छिए णमी उबवण्णो, ताहे देवीए गन्भस्त पुण्णसत्तीचोइयाए अड्डालमारोढुं सद्धा समुप्पण्णा, आरूढा य दिट्ठा परपस्थिवेहिं, गब्भप्पभावेण य पणया सामंतपत्थिवा, तेण से णमित्ति णामं कयं । इदाणीं णेमी, तत्र धर्मचक्रस्य नेमिवन्नेमिः, सबेवि धम्मचकस्स णेमीभूयत्ति सामण्णं, विसेसो रिहरयणं च नेमिं उपयमाणं तओ नेमी ॥। १०९० ।। व्याख्या - (पच्छ) गम्भगए तस्स मायाए रिडरयणामओ महइमहालओ गेमी उप्पयमाणो सुमिणे दिठ्ठोत्ति, तेण १ रात्र सर्वैरपि परीषदोपस नामिताः कषायाच इति सामान्यं, विशेष: (गाथार्थ) - दुहितैः प्रत्यन्तपार्थिवंनंगरे रुज्यमानेऽभ्यराजभिः देण्याः कुक्षी नमिरुत्पन्नः सदा देव्या गर्भस्य पुण्यशक्तिचोदिताया अट्टालकमारो श्रद्धा समुत्यन्ना, आरूढा च दृष्टा परपार्थिवैः, गर्भप्रभावेण च प्रणताः सामन्तपार्थिवाः, तेन सस्य नमिरिति नाम कृतं । इदानीं नेमिः सर्वेऽपि धर्मचकस्य नेमीभूता इति सामान्यं विशेष:- (पश्चार्थ ) गर्भगते तत्र मात्राऽरिष्टस्लमषो महातिमहालयो नेमिरूपतन् वने दृष्ट इति तेन मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1014~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy