SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ आगम (३८/२) “पंचकल्प” - छेदसूत्र-१/२ (भाष्य) ----------- भाष्यं [०१५०] ----------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३८/२], छेदसूत्र - [५/२] "पंचकल्प" संघदासगणिक्षमाश्रमण रचितं भाष्यं वहति देखा त । एते सामस्थलमान कप्पोटि करणे वरती कापीकच्यो त होति गमगातार कण्णानिधाण मुनेचा ॥३॥ प्रत सूत्रांक [०१५०] दीप अनुक्रम [०१५०] जति जह तं (तू) ओगाटो होति चारिते ॥१५० ॥ गाणे तह देसणे व जातिम्गहमेण संख्या एवा। एवाति माहित गाहलता बरिणता एसा ॥१॥ एमेता जा भगिता जवाब अनहारणे पसदो तापडिबत्ती उपगारो वागरण वाचि पडिवत्ती॥२॥ एतं कप्पे वरिषजती उ अजेय बहुविहा अत्या। जत्येसु अगेगेसुय कम्पभिधाणं मुनेयम् ॥३॥ सामत्येवमणाध Mकाले, दयणे करणे तहा। ओर्वमे अहिवासे य, कप्पसदो वियादिओ ॥..१५॥ ल०६४ सामत्ये अह मासे बत्तीकप्पो त होति गम्भगतोपिण्णण अज्मयणं तु कप्पिय जहमेगसाहुणे ॥५॥ काले हेमंताणं जह तु दसरायकप्पतिकते। छेदणे जह केसे तू चउरंगुलवन कप्पेहि ॥६॥ करणे बत्तीकप्पिय अहो इमेषं जहा तु पुरिसेणं आइवचंदकप्पा हति जह साहुणा धम्मी ॥७॥ सोहम्मकापवासी अहिवासे जहत होति देवा तुाएते सामत्यादी जोएयरा इहकप्पे ॥८॥ कप्पज्झयममधीत अतियार विसोहणं समस्ये उ। कतिविहपायच्छित्तस्स परूनणा वणणा होति ॥९॥ काले उडुबहाणं वासावासं च युवासं वा। वसती जहाविहं खलु उस्सग्गवायसंजुत्तं ॥१६०॥ तवसोहिमतिकतं जिंदति पणमादिएहि परियाग। कुणइ यतहा पयत्तं जहतं दिग्णं वहइ सम्म ॥१॥ ओचम्मे जिगकप्पो जाणणगहणे यसो हबति गीतो। अहिवासे मासादिसु ऊणतिरित्ते विमासा तु ॥२॥ सझेसि कल्याण पणा. वण परुवणा उणवमंमि। आसज उ सोयारं पुरागते वा इहं वापि॥.:.१६॥३॥ एवेसि सय्येसि छविह कप्पाइयाण कप्पाण। पण्णवण परुवणता णवमे पुष्यम्मि णिदिवा ॥४॥ सोतारं पुण आसज होजबह कषि आहब णवमम्मिा धारणगहणसमत्ये तहितं असमत्वे वहां तु ॥५॥ कप्पा क्लाण पुल्चगते बणित समत्तं तु । इह घोषगन्तिका पगा। माणो ण काययो॥६॥दव्ये खेने काले उम्महसंघयणधारणगुरुणं । तंपी बहु मणिबजे एगपदे पद अस्थि ।।..१७॥आ दुस्समअगुभावणं हाणी पिरियस्स ओसहीणं तु। दुलभाणि य दवाई जाई जोगाई तणुभावे ॥८॥ खेतागि प(य)हायंती विहारजोग्याई तदणुभावेण । दुम्भिक्सपउरकालो तेणणुभावेण मणुयाणं ॥९॥ लदी उम्महणम्मी संघवर्ण धारणा य परिहानि। ग य सीसायरियानं सत्ती बर्नु च सोतुं वा ॥१७॥णय संति बहू गुरवो जे बत्तारो य इंति अस्वस्त । तेविण सव्वस लहुँ पसाबमुहमा (मुडा) भयंती तु ॥१॥ इव णातुं परिहाणी जे एगपदेवि एगमस्थपद । बहु मंतव्यं तपि हु कि पुण संतेसु गेसु ॥२॥ोण पमाएयवं ग य भत्ती तू तहिंय कायचा। मुदतर उजोगो कायचो तम्मि पित्तये ॥३॥ सो पुणपंचविकायो कप्पो इह वष्णिो समासेणं । चित्वरतो पुख्वगतो तस्स इमे हॉति भेदा तु॥४॥छविह सत्तविहे य इसायिह वीसतिविह य मायाले । जस्स तुणस्थि विभागो मुदत्त जलंधकारो सो॥...१८॥५॥ विभयण विभागु भण्णाति जहेरिसो उविहो य सत्तविहो । गामादिविभागोबा जस्सेसो ग विदितो होति ॥ ६॥ सुबत्त मुट्ठ वर्त तस्स निरस वा जलमगाहे। होती सचक्खुपस्सपि जहंधकारो मणुस्सारस ॥७॥अहवा जलंधकारो मेहोत्यायमि होति गगणम्मि। अहया जलंधकारो जात्यादिचो ण बीसति तु॥८॥ एवं तु अंधकारो कप्पपकर्ण पदुम तस्स भये । अहवा सो पेव जालो भवन य से अंधकारं तु ॥९॥ कविहकप्पस्तिणमो णिक्लेवो छबिहो मुणेयत्रो। गाम ठपणा दविए खेले काले या भाषेय।१८०॥जेण परिम्महिएणं दवेणं कप्षों होति गाऽकम्पो । तं दन्नमेष कम्पो कारणकजोक्यारातो ॥१॥सो तिविहो बोन्बो जीवमजीवे य मीसतो चेष । एतेसित विभागं वोच्छामि अहापुजीए ॥२॥ विपिहो य जीवकप्पो दुपय चउप्पय तहेच अपदेहि । अहिणारी दुपदेहि तत्वपि य मणुस्सदुपदेहिं ॥ ३॥ तत्वविय कम्मभूमनुसंखिजगचासजाउएहिं तु। पव्वहतुकामएहिं तत्यपि तू होति अहिगारो ॥ ४ ॥ सो होति छव्यिहो त बोहव्यो मणुयजीवकप्पो तु । योच्छामि तस्स इणमो मेदविकप्पं समासेणं ॥५॥ पञ्चावण मुंडावण सिक्स्सायणुबह मुंज संचसणा । एसो स्व (तु) जीवकापो छम्भेदो होति णायचो..१९॥ ल०७॥६॥ अम्भुवगमों पचायण मुंडावण होति लीयकरणं तु । गहणासैवणसिम्खं सिक्खाविन्तमि सिक्खवणा ॥ ०८॥७. क्यठवणमुववना संभुंजण मंडसीएं सह भोगो । एगतको सह पासो संचसणा होति गापा । ल०९॥८॥ णाडपवाचित मुंडावणानुग यऽमुंडिए तु सिक्खवणा । एमादी तु विभासा पहावयानी तु केरिसमो? ॥९॥ सुत्तत्वतदुभयवितास्यरस संगहउवायकुसलस्त । कप्पति पावेतुं संवेगसुवतितमविस्स .:.२०॥१९०॥ मुत्तस्येण विसारएँ उमंगो एत्य होति कायो।तचेच नदुभयं खलु विसारतो जाणतो नस्स ॥१॥ बन्ने भावे संगह दो आहारमादिएहिं तु । सिक्ख -- पर्ण अगिलाए गोलणे पावि करणं तु अशा भापम्मि संगहो खलु गाणादी तं तु होति बोदयो। जाणा वडावेतुं गच्छंतु उपायकुसलो तु ॥ ३ ॥ संसारभडियो संविग्गो सो नहोरा णायचो । एतेसि तु पदाणं चउभंगो होति एकेके ॥४॥ ननुभयविसारदो खल्लु ण संगहे कुसलों एन्थ पउभंगी। तदुभयउबायकुसलो एत्यपि तु होति चउर्मगो ॥५॥ तदुभयसंविग्गेडिषि चउभंगो एवं होति कायष्यो । एवगुणजावियस्सा पवावे तु कापति तु॥६॥ पाविता भणिता अहुणा पत्रावणिज बोच्छामि। पजाए जोग्या जे या होती अजोग्या तु आपापणारिहा खलु जातीकुलकरविषयसंपण्णाजविवीयगुणा खल होनि अपवाक्याजोग्या ॥८॥ तेसि तुजे विषासातविया इतिते णियमा अहवावि इसे बीस बमित्ता | २०६७ पत्रकल्पभाष्य - मुनि द्वीपरनसागर ~7~
SR No.004139
Book TitleAagam 38 B PANCHKALP Bhashya ev
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages56
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_panchakalpa_bhashya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy